समाचारं

तियानहोङ्ग् कोषः : "क्लाउड् लाइफ प्रिफर्ड ए" इत्यनेन स्थापनायाः अनन्तरं प्रदर्शनमापदण्डात् १०० प्रतिशताङ्कात् अधिकं न्यूनप्रदर्शनं कृतम् अस्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संपादकस्य टिप्पणी: हालमेव राज्यपरिषद् "पूञ्जीबाजारस्य पर्यवेक्षणं सुदृढं कर्तुं, जोखिमं निवारयितुं उच्चगुणवत्ताविकासं च प्रवर्धयितुं" अनेकाः रायाः जारीकृतवन्तः, यत्र निधिकम्पनीनां निवेशसंशोधनक्षमतां व्यापकरूपेण सुदृढं कर्तुं, निवेशयोग्यसंपत्तिवर्गान् निवेशविभागान् च समृद्धीकर्तुं प्रस्तावः कृतः सार्वजनिकनिधिषु, तथा च स्केल-उन्मुखात् निवेश-उन्मुखं प्रतिफल-उन्मुखं परिवर्तनं प्रति गच्छन्ति।

Tianhong Cloud Life Preferred Mix इति Tianhong Fund इत्यस्य अन्तर्गतं बृहत्-टोपी-वृद्धि-शैल्याः लचीला-आवंटन-निधिः अस्ति ।

ब्रेड फाइनेन्स् इत्यनेन सार्वजनिकसूचनायाः माध्यमेन कंघी कृत्वा ज्ञातं यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्कपर्यन्तं कोषस्य ए-शेयरस्य शुद्धमूल्ये स्थापनायाः नववर्षेषु सञ्चितरूपेण ०.१% वृद्धिः अभवत्, यत् प्रदर्शनतुलनामापदण्डं १०० प्रतिशताङ्कात् अधिकं न्यूनं कृतवान्, तथा वर्गे निम्नस्थानं प्राप्तवान्।

वर्तमान समये तियानहोङ्ग् कोषस्य अन्तर्गतं ३४ उत्पादानाम् शुद्धमूल्यं तस्य स्थापनायाः अनन्तरं ३०% अधिकं न्यूनीकृतम् अस्ति, यत्र अनेके सक्रियइक्विटी उत्पादाः सन्ति कोषकम्पन्योः निवेशजोखिमनियन्त्रणक्षमता संदिग्धा अस्ति


Tianhong Cloud Life Preferred A: स्थापनायाः अनन्तरं बेन्चमार्कस्य 100 प्रतिशताङ्कात् अधिकं न्यूनप्रदर्शनम्

Tianhong Cloud Life Preferred Mix इत्यस्य स्थापना मार्च २०१५ तमे वर्षे अभवत् ।इदं Tianhong Fund इत्यस्य अन्तर्गतं लचीला आवंटननिधिः अस्ति, यस्य स्केलः नवीनतमप्रतिवेदनावधिषु प्रायः ९३ मिलियन युआन् अस्ति

प्रदर्शनस्य मानदण्डः अस्ति : CSI उपभोक्तृप्रमुखसूचकाङ्कस्य प्रतिफलनदरः * 60% + CSI समग्रबाण्डसूचकाङ्कप्रतिफलनदरः * 40% ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्कपर्यन्तं कोषस्य शुद्धमूल्यं वर्षे ३.४८% न्यूनीकृत्य अस्मिन् एव वर्गे १२३७/२३०१ स्थानं प्राप्तवान् ।

स्थापनायाः ९ वर्षाणाम् अधिककालानन्तरं Tianhong Cloud Life Preferred Hybrid A इत्यस्य सञ्चितप्रतिफलं प्रायः ०.१% अस्ति, अद्यापि प्रदर्शनमापदण्डात् १०० प्रतिशताङ्कात् अधिकं न्यूनं प्रदर्शनं करोति, अस्मिन् एव वर्गे २८७/३४५ स्थानं प्राप्तवान्


चयनदत्तांशः दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते तियानहोङ्ग् क्लाउड् लाइफ चॉइस मिक्सस्य सञ्चितलाभः प्रायः १२८ मिलियन युआन् आसीत्, तथा च अस्मिन् अवधिमध्ये कुलप्रबन्धनशुल्कं ४३.३१०४ मिलियन युआन् एकत्रितम् २०२४ तमे वर्षे प्रथमत्रिमासे अस्य कोषस्य ८.५२१५ मिलियन युआन् हानिः अभवत् ।


तियानहोङ्ग कोषः : अस्य ३४ उत्पादाः सञ्चितरूपेण ३०% अधिकं न्यूनाः अभवन्

तियानहोङ्ग कोषस्य स्थापना नवम्बर २००४ तमे वर्षे अभवत् ।इदं चीनप्रतिभूतिनियामकआयोगेन अनुमोदितानां राष्ट्रियसार्वजनिकनिधिप्रबन्धनकम्पनीषु अन्यतमम् अस्ति, यस्य वर्तमानपञ्जीकृतपूञ्जी ५१४.३ मिलियनयुआन् अस्ति

सार्वजनिकरूपेण प्रकटितसूचनाः दर्शयति यत् तियानहोङ्ग फंडस्य वर्तमानकाले ८ भागधारकाः सन्ति, येषु एण्ट् टेक्नोलॉजी ग्रुप् कम्पनी लिमिटेड् इत्यस्य ५१% भागाः, तियानजिन् ट्रस्ट् कम्पनी लिमिटेड् इत्यस्य १६.८% भागाः, इनर मङ्गोलिया जुन्झेङ्ग् एनर्जी एण्ड् केमिकल ग्रुप् कम्पनी इत्यस्य भागधारकाः सन्ति , Ltd. 15.6% धारयति , भागधारकानुपातस्य दृष्ट्या शीर्षत्रयेषु स्थानम् अस्ति ।


२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं तियानहोङ्ग-निधिः १५० तः अधिकानि सार्वजनिकनिधि-उत्पादानाम् (प्रारम्भिक-निधि-आधारः; अधः समानः) प्रबन्धनं कृतवान्, तथा च सार्वजनिक-निधि-प्रबन्धन-परिमाणं प्रायः १,१३१.१३२ अरब-युआन् आसीत्

२०२४ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्कपर्यन्तं उपर्युक्तेषु उत्पादेषु ३४ अद्यापि तेषां स्थापनायाः अनन्तरं ३०% अधिकं हानिः अभवत्, यत्र सेलेस्टिका इनोवेशन पायलट् ए, सेलेस्टिका कन्ज्यूमर ए, सेलेस्टिका फार्मास्यूटिकल इनोवेशन ए, सेलेस्टिका हाई-एण्ड् मैन्युफैक्चरिंग् हाइब्रिड् ए इत्यादयः सक्रियः सन्ति इक्विटी प्रकाराः निधिः, तथा च निष्क्रियसूचकाङ्कनिधिः यथा तियानहोङ्ग गुओझेङ्ग बायोफार्मास्यूटिकल ईटीएफ।

अद्यतने चीनप्रतिभूतिनियामकआयोगस्य "प्रतिभूतिकम्पनीनां सार्वजनिकनिधिनां च पर्यवेक्षणं सुदृढं कर्तुं प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च निर्माणे त्वरिततां (परीक्षणं)" इति रायाः निवेशकानां दीर्घकालीनप्रतिफलने सुधारः करणीयः इति सूचितम्। उद्योगसङ्गठनानि सेवासंकल्पनानि सुदृढां कर्तुं, निवेशकसेवानां अनुकूलनं निरन्तरं कर्तुं, निवेशकयोग्यताव्यवस्थां सख्तीपूर्वकं कार्यान्वितुं, निवेशकसंरक्षणतन्त्रेषु सुधारं कर्तुं, निवेशकानां लाभस्य सन्तुष्टेः च भावस्य प्रभावीरूपेण सुधारं कर्तुं, उद्योगे जनस्य विश्वासं विश्वासं च निरन्तरं निर्वाहयितुम् आग्रहः क्रियते।

अस्य स्थापनायाः अनन्तरं तस्य अनेकानाम् उत्पादानाम् शुद्धमूल्यं ३०% अधिकं न्यूनीकृतम् अस्ति उच्चप्रबन्धनशुल्कं स्वीकृत्य निवेशकानां कृते सकारात्मकं प्रतिफलं कथं प्राप्तुं शक्यते इति समस्या अस्ति यस्याः सामना तियानहोङ्ग् कोषप्रबन्धनस्य कोषप्रबन्धकानां च गम्भीरतापूर्वकं कर्तव्यम् अस्ति

(लेख क्रमाङ्कः 1812770973980692480/ZH)

अस्वीकरणम् : अयं लेखः कस्मैचित् निवेशपरामर्शं न भवति। बौद्धिकसम्पत्त्याः विवरणम् : ब्रेड फाइनेन्सस्य कार्याणां बौद्धिकसम्पत्त्याः अधिकाराः शङ्घाई मियाओटन नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्वामित्वे सन्ति ।