समाचारं

अस्मिन् वर्षे आरभ्य ७० तः अधिकाः शेन्झेन्-कम्पनयः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च प्रगतिम् प्रकटितवन्तः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने एविएशन इंडस्ट्री चेङ्गडु एयरक्राफ्ट कंपनी लिमिटेड् इत्यस्य 100% इक्विटी क्रेतुं एवीआईसी इलेक्ट्रॉनिक्स टेस्टिंग् इत्यस्य परियोजना शेन्झेन् स्टॉक एक्सचेंज इत्यत्र सफलतया अनुमोदितं जातम् तथा च पायलटपञ्जीकरणव्यवस्थायाः अनन्तरं शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये बृहत्तमं स्केलम् । इदं न केवलं २०२४ तमे वर्षे ए-शेयर-एमएण्डए-पुनर्गठन-विपण्यस्य कृते "माइलस्टोन्" अस्ति, अपितु विपण्यं प्रति स्पष्टं संकेतं अपि प्रेषयति - उच्चगुणवत्तायुक्तानां सम्पत्तिनां पूंजी-बाजारस्य च मध्ये "द्विपक्षीयः दौर्गन्धः" त्वरितः अस्ति

नवीन "राष्ट्रीयनवलेखाः" स्पष्टतया वदन्ति यत् सूचीकृतकम्पनयः स्वमुख्यव्यापारेषु ध्यानं दत्तुं प्रोत्साहिताः सन्ति तथा च विकासस्य गुणवत्तां सुधारयितुम् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य, इक्विटीप्रोत्साहनस्य इत्यादीनां पद्धतीनां व्यापकरूपेण उपयोगं कर्तुं प्रोत्साहिताः सन्ति। चीनप्रतिभूतिनियामकआयोगेन अपि बहुषु अवसरेषु उच्चगुणवत्तायुक्तानां औद्योगिकविलयानां अधिग्रहणानां च समर्थनं प्रकटितम् अस्ति तथा च पुनर्गठननीतयः अधिकाधिकं लोकप्रियाः अभवन्, तथा च समर्थनप्रणालीनां अनुकूलतायां समावेशीतायां च महत्त्वपूर्णतया सुधारः अभवत्

सर्वेषां पक्षानाम् निरन्तरप्रयत्नेन विलयनं, अधिग्रहणं, पुनर्गठनं च सक्रियकालस्य प्रवेशं कुर्वन्ति, औद्योगिकशृङ्खलायाः उपरितः अधः च, तथा च मुख्यव्यापारस्य परितः परिवर्तनस्य उन्नयनस्य च औद्योगिकतर्कस्य लक्षणं तथा च कोरं वर्धयति प्रतिस्पर्धा मूलतः स्थापिता अस्ति। चाइना सिक्योरिटीज न्यूज इत्यस्य एकः संवाददाता ज्ञातवान् यत् २०२४ तमे वर्षात् शेन्झेन्-शेयर-बाजारे ७० तः अधिकाः कम्पनयः प्रमुख-सम्पत्त्याः पुनर्गठनस्य प्रगतिम् प्रकटितवन्तः, उच्च-गुणवत्ता-प्रकरणाः त्वरिताः अभवन्, तथा च खण्डित-पट्टिकासु असंख्यानि मुख्यविषयाणि सन्ति (चीन प्रतिभूति जर्नल)