समाचारं

निन्टेन्डो इत्यस्य नूतनस्य क्रीडायाः पृष्ठतः का विचित्रकथा अस्ति यत् खिलाडयः भयभीतान् कर्तुं सज्जः अस्ति?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव निन्टेन्डो इत्यनेन भयानकविषयकं नूतनं क्रीडां घोषितम् । आम्, निन्टेन्डो इत्यनेन भयानकक्रीडा कृता ।

ट्रेलरे कागदपुटं, वायुरोधकं च धारयन् एकः पुरुषः विडियोमध्ये स्थितः आसीत्, लो-फाई-सङ्गीतस्य, वीडियो-शब्दस्य च सह, कागद-पुटस्य उपरि हसित-मुखं स्पष्टतया दृश्यते स्म, यत् अनेकेषां खिलाडयः आश्चर्यचकिताः अभवन् : धिक्, कथं सः भवितुम् अर्हति वा? "हसन् पुरुषः (हसन् पुरुषः)"।


अनेके क्रीडकाः निन्टेन्डो द्वारा घोषितस्य अस्य नूतनस्य क्रीडायाः प्रतीक्षां कुर्वन्ति यत् अस्मिन् नूतने क्रीडने पुरातनः निन्टेन्डो प्रकाशयितुं शक्नोति अवश्यं, एतादृशाः खिलाडयः अपि सन्ति ये अस्मिन् समये मेम्स् निर्माय चित्राणि प्रकाशयन्ति - विशेषतः ये यातनाः प्राप्नुवन्ति in the haunted house.सुप्रसिद्धः पात्रः "लुइगी" इति, बहवः क्रीडकाः आशां कुर्वन्ति यत् सः "द लाफिंग् मेन्" इति कार्ये दृश्यते इति ।






कश्चन लाओरेन् इत्यस्य अफलाइन-भण्डारस्य नूतनं "प्रचारचित्रम्" अपि निर्मितवान्

यद्यपि अस्य क्रीडायाः विषये अधिकं गहनवार्ता नास्ति तथापि केचन केवलं केचन तथाकथिताः प्रकाशनानि सन्ति उदाहरणार्थं केचन जनाः अनुमानयन्ति यत् एतत् निन्टेन्डो-ब्लूबर-दलेन संयुक्तरूपेण प्रारब्धं कार्यम् अस्ति, यया पूर्वं "लेयर्स् आफ् फीर्" इति निर्माणं कृतम् अस्ति । तथा "द विच" तथा "द मीडियम" इत्यादीनि गौरवपूर्णानि उपलब्धयः;बहवः खिलाडयः अपि अनुमानं कृतवन्तः यत् एतत् क्लासिकं पुरातनं कृतिं "Famicom Detective Club" इति भवितुम् अर्हति - अस्मिन् कार्ये "Smiling Man" इति अपि दृश्यते, यत् अतीव सुसंगतं वर्तते पूर्वस्य ट्रेलरस्य शैल्या सह।


वैसे "पर्सोना २" इत्यस्य अपि स्मितपुरुषप्रतिमा आसीत्, "कागजपुटस्य आकारः" अपि आसीत् ।

सर्वथा निन्टेन्डो-संस्थायाः नूतनकार्यस्य विषये परितः वार्ता रहस्यपूर्णा अस्ति, यथा क्रीडायाः स्वभावः । परन्तु अस्य हसितमुखस्य विषये अद्यापि बहु किमपि वक्तुं शक्यते किन्तु भयानककार्येषु एतत् शास्त्रीयं तत्त्वं मन्यते ।

स्मितपुरुषः, स्मितपुरुषः, स्मितपुरुषः, स्मितपुरुषः इति अपि ज्ञायते । भयानक-रोमाञ्च-विधायाः प्रशंसकाः निश्चितरूपेण एतेन परिचिताः भविष्यन्ति - प्रसिद्धेषु नगरीय-आख्यायिका-पात्रेषु अन्यतमः इति नाम्ना हसन् पुरुषः सर्वदा अतीव लोकप्रियः अस्ति

एतादृशे नगरीय-आख्यायिकायां नायकः सर्वदा नीहार-गल्ल्याः, अर्धरात्रे मार्गस्य पार्श्वे, सायं वा उद्याने वा मनोविनोद-विचित्र-गति-युक्तं सुव्यवस्थितं व्यक्तिं मिलति सः प्रारम्भे शनैः शनैः भवतः प्रति गमिष्यति . .


रात्रौ विलम्बेन भ्रमणं मा कुरुत, भवन्तः कदापि न जानन्ति यत् भवन्तः किं सम्मुखीभवन्ति (मूलचित्रम् अतीव भयङ्करम् अस्ति, इच्छुकाः मित्राणि स्वयमेव Smile Man इति अन्वेष्टुं शक्नुवन्ति)

साहित्यिककलानिर्मातृणां कृते "स्मित" + "भयानकता" इत्यस्य संलयनेन निर्मितः विचित्रः विसंगतिभावः तेषां कृते प्रेक्षकान् भयभीतान् कर्तुं उत्तमं शस्त्रम् अस्ति। अतः वर्षेषु वयं एकस्य पश्चात् अन्यस्य पात्रस्य विचित्रं भयानकं च स्मितं तस्य प्रतिष्ठितविशेषतारूपेण दृष्टवन्तः।

अत्र वयं सर्वेषां "प्रशंसनाय" केचन सुप्रसिद्धाः एतादृशाः पात्राः चयनं कुर्मः:

डीसी कॉमिक्स तथा तत्सम्बद्धेषु व्युत्पन्नग्रन्थेषु द जोकर


"भूत् इन द शेल् SAC: स्माइली मेन्" इत्यस्मिन् "स्माइली मेन्" ।


"V for Vendetta" इत्यस्मिन् नायिका V इत्यनेन धारितः "Guy Fawkes mask" ।


दङ्गनरोन्पा श्रृङ्खलायां मोनोकुमा


"द स्मिलिंग् सेल्समैन्" इत्यस्मिन् इच्छापूर्तिः, इच्छानां माध्यमेन दर्शनं च अन्धकारमयं आशीर्वादाः।


हसन् मनुष्यः इत्यादीनि पात्राणि सफलतया जनान् भयभीतान् कर्तुं शक्नुवन्ति इति कारणं अलौकिक-उपत्यका-प्रभावः सहितं मनोवैज्ञानिक-प्रभावैः, कुब्रिकस्य दृष्टिः सहितं शूटिंग्-प्रविधिभिः च अविभाज्यम् अस्ति

अलौकिक उपत्यकाप्रभावस्य अत्यधिकं परिचयस्य आवश्यकता नास्ति मम विश्वासः अस्ति यत् सरलतया वक्तुं शक्यते यत्: एकस्मिन् निश्चिते नोड-परिधिषु मानवरूपी रोबोट् मनुष्याणां कृते यथा अधिकं सदृशः भवति तथा तथा मानवीय-प्रतिरोधं जनयिष्यति तथा च बोरता


थोमस द टङ्क इञ्जिन् अपि जनानां अलौकिक उपत्यकाप्रभावं किञ्चित्पर्यन्तं प्रेरयति, विशेषतः केषुचित् विशिष्टदृश्येषु

द कुब्रिक् गेज् इति उद्योगे एकः प्रसिद्धः शूटिंग्-प्रविधिः अस्ति: यथा नाम सूचयति, एतत् प्रसिद्धस्य निर्देशकस्य कुब्रिक् इत्यस्मात् आगतं तस्य "द शाइनिंग्" तथा "ए क्लॉकवर्क् ऑरेन्ज्" इत्यादीनां चलच्चित्रेषु सर्वेषु प्रबलं व्यक्तिगतशैली अस्ति : अभिनेतुः शिरः अधः झुकति, परन्तु तस्य नेत्राणि सर्वदा प्रत्यक्षतया कॅमेरा - "कुब्रिक् स्टार" - प्रति पश्यन्ति । "द रिटर्न् आफ् द क्लाउन्" इत्यस्मिन् पेनीवाइज्, "द साइलेन्स आफ् द लैम्ब्स्" इत्यस्मिन् हन्निबल, "ताङ्ग डायनेस्टी" इत्यस्मिन् झाङ्ग ज़िफेङ्ग इत्यनेन अभिनीतः सिनुओ इत्यादीन् पात्रेषु "कुब्रिक् गेज्" इत्यस्य उपयोगं भवन्तः प्राप्नुवन्ति

उपर्युक्तसामग्रीणां अतिरिक्तं बहवः Laughing Man पात्राणि अपि सावधानीपूर्वकं विन्यस्तेन Lo-Fi संगीतेन अथवा विस्मयकारी ध्वनिप्रभावैः सह युग्मिताः भवन्ति । मनुष्याणां कृते ये उग्रहसाः, विकृष्यमाणाः व्यवहाराः च दर्शयितुं दुष्कराः सन्ति, ते एतेषु पात्रेषु परस्परं सम्यक् पूरयन्ति, यत् अनेकेषां दर्शकानां पाठकानां च केशान् अन्ते स्थापयितुं पर्याप्तम्


"द शाइनिंग्", "सिलेन्स आफ् द लैम्ब्स्", "द रिटर्न् आफ् द क्लाउन्" तथा "ताङ्ग डिटेक्टिव् १" |.

अस्य नूतनस्य निन्टेन्डो-क्रीडायाः विषये वदन् यद्यपि अहं भयानक-क्रीडा-क्रीडायाः अत्यन्तं प्रतिरोधं कुर्वन् व्यक्तिः अस्मि, तथापि एतत् मां अस्य क्रीडायाः प्रतीक्षां कर्तुं न निवारयति - सर्वथा, एषः लाओ रेन्-द्वारा निर्मितः भयानकः क्रीडा अस्ति अतीव जिज्ञासुः क्रीडां निर्मातुं च उत्तमः आश्चर्यवत् लाओ रेन् अस्मिन् समये भयानकतायाः विषये किमपि अद्भुतं कर्तुं समर्थः अभवत् ।

अतः अस्य क्रीडायाः विषये भवन्तः किं मन्यन्ते यत् लाओ रेन् किं कर्तुं शक्नोति?


लिङ्कः हसन् पुरुषः अपि भवितुम् अर्हति