समाचारं

पावेल् "कपोतान् मुक्तं करोति", डाउ नूतनं उच्चं मारयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर जिंग्वेई, १६ जुलै (सिन्हुआ) अमेरिकी-समूहस्य त्रयः प्रमुखाः शेयर-सूचकाङ्काः सामूहिकरूपेण सोमवासरे अधिकं बन्दाः अभवन्, यत्र डाउ-रूप्यकाणां नूतनं उच्चतमं स्तरं प्राप्तम्।


पवनस्य स्क्रीनशॉट्

१५ जुलै दिनाङ्के पूर्वसमये १६:०० वादने (१६ जुलै दिनाङ्के ०४:०० वादने, बीजिंगसमये) डाउ २१०.८२ अंकैः, ४०२११.७२ अंकैः, ०.५३% वृद्धिः, नूतनसमापनस्य उच्चतमं स्तरं स्थापितवान् अंकाः, १८४७२.५७ अंकाः, ०.४०% वृद्धिः, एस एण्ड पी ५०० सूचकाङ्कः १५.८७ अंकैः, ५६३१.२२ अंकैः, ०.२८% वृद्धिः समाप्तः । सत्रस्य कालखण्डे डाउ जोन्स औद्योगिकसरासरी अधिकतमं ४०,३५१.१० अंकं यावत् वर्धिता, एस एण्ड पी ५०० सूचकाङ्कः ५,६६६.९४ अंकपर्यन्तं वर्धितः, द्वयोः अपि अभिलेखान्तर्दिवसस्य उच्चतमं स्तरं प्राप्तम्

अमेरिके अधिकांशः बृहत् प्रौद्योगिक्याः स्टॉक्स् १.६८%, अमेजन ०.९१%, नेटफ्लिक्स् १.३७%, गूगलस्य ०.७९%, फेसबुक् ०.५४%, माइक्रोसॉफ्ट् ०.०९% च वृद्धिः अभवत् ।

अमेरिकीबैङ्कस्य स्टॉक्स् सामूहिकरूपेण वर्धितः, यत्र जेपी मॉर्गनचेस् २.५३%, गोल्डमैन् सैच्स् २.६६%, सिटीग्रुप् १%, मोर्गन स्टैन्ले १.१९%, बैंक् आफ् अमेरिका ०.७७%, वेल्स फार्गो २.१४% च वर्धितः

अमेरिकी ऊर्जा-भण्डारः सर्वत्र वर्धितः, यत्र एक्सोन् मोबिल् १.७३%, शेवरॉन् १.५८%, कोनोकोफिलिप्स् १.३१%, श्लुम्बर्गर ३.३६%, ओक्सिडेण्टल् पेट्रोलियम १.३४% च अधिकः अभवत्

अधिकांशः अमेरिकीविमानसेवानां भण्डारः न्यूनः अभवत्, यत्र बोइङ्ग् १.७१%, अमेरिकनविमानसेवा ०.४७%, डेल्टा एयरलाइन्स् १.३५%, साउथवेस्ट् एयरलाइन्स् ०.७३%, युनाइटेड् एयरलाइन्स् ०.८९% च पतितः

चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया ३.६४%, कनाडा-देशस्य सौर-सूचकाङ्के ११.१७%, BOSS Zhirin इत्यस्य ७.३३%, JinkoSolar इत्यस्य ६.७६%, Gaotu Group इत्यस्य ६.४५%, TAL इत्यस्य ६.०६%, २१Vianet इत्यस्य च गिरावटः अभवत् । , बैडु ५.९८%, डाको न्यू एनर्जी ५.९२%, बेइके ५.५३%, जेडी डॉट कॉम ५.३३%, iQiyi ५.२५%, बिलिबिली ५.०९%, सीट्रिप् ग्रुप् ४.९३ % न्यूनता, कनान टेक्नोलॉजी च वृद्धिः अभवत् १३.०८%, बिट् डिजिटल् १०.५३%, शेङ्गमेई सेमीकण्डक्टर् च ४.२१% वृद्धिः अभवत् । चीनस्य नवीन ऊर्जा आटोमोबाइलस्य स्टॉक्स् सर्वत्र पतितः, एनआईओ ४.८३%, एक्सपेङ्ग मोटर्स् ४.८६%, ली ऑटो ३.२% च पतितः ।

समाचारस्य दृष्ट्या रायटर्-पत्रिकायाः ​​अनुसारं फेडरल् रिजर्वस्य अध्यक्षः पावेल् सोमवासरे अवदत् यत् अस्मिन् वर्षे द्वितीयत्रिमासे त्रयः अमेरिकी-महङ्गानि-दत्तांशैः "जनानाम् विश्वासः किञ्चित्पर्यन्तं वर्धितः" यत् मूल्यवृद्धेः दरः फेडस्य लक्ष्यं प्रति क sustainable manner.

यूरोपीय-शेयर-बजाराः : यूरोपस्य त्रयः प्रमुखाः शेयर-सूचकाङ्काः सर्वे १५ तमे दिनाङ्के पतिताः । लण्डन्-शेयर-बाजारे १००-समूहानां फाइनेन्शियल-टाइम्स्-समूहस्य औसत-मूल्य-सूचकाङ्कः ८१८२.९६-अङ्केषु बन्दः अभवत्, यत् पूर्वव्यापार-दिनात् ६९.९५-अङ्कैः अथवा ०.८५% न्यूनम् अभवत् व्यापारदिने ९१.६१ अंकाः, जर्मनीदेशस्य फ्रैंकफर्ट-शेयर-बाजारस्य DAX-सूचकाङ्कः १८५९०.८९ अंकैः समाप्तः, यत् पूर्वव्यापारदिनात् ०.८४% न्यूनता अभवत्

अन्तर्राष्ट्रीयतैलमूल्यानि : अन्तर्राष्ट्रीयतैलमूल्यानि १५ दिनाङ्के न्यूनानि अभवन् । न्यूयॉर्क मर्कण्टाइल एक्स्चेन्ज इत्यत्र अगस्तमासस्य वितरणार्थं हल्के कच्चे तेलस्य वायदा मूल्यं ३० सेण्ट् न्यूनीकृत्य ८१.९१ डॉलर प्रति बैरल् इति मूल्यं ०.३६% न्यूनता अभवत्; प्रतिबैरल् ८४.८५ अमेरिकीडॉलर् आसीत्, यत् ०.२१% न्यूनता अभवत् ।

अमेरिकी-डॉलर-सूचकाङ्कः - अमेरिकी-डॉलर-सूचकाङ्कः १५ तमे दिनाङ्के वर्धितः । अमेरिकी-डॉलर-सूचकाङ्कः, यः षट्-प्रमुख-मुद्राणां विरुद्धं अमेरिकी-डॉलरस्य मापनं करोति, सः तस्मिन् दिने ०.०९% वर्धितः, विलम्बेन विदेशीय-विनिमय-व्यापारे १०४.१८९ इति क्रमेण समाप्तः न्यूयॉर्कनगरे विलम्बेन व्यापारस्य समये १ यूरो मूल्यं १.०९०१ डॉलर आसीत्, पूर्वव्यापारदिने १.०९०६ डॉलरतः न्यूनम्, पूर्वदिने १.२९८९ डॉलरतः न्यूनम्; १ अमेरिकी डॉलरस्य विनिमयः १५७.८६ जापानी येन् इत्यनेन कृतः, पूर्वव्यापारदिने १५७.९२ येन इत्यस्मात् न्यूनः; , पूर्वव्यापारदिवसस्य अपेक्षया अधिकः १.३६३० कनाडा-डॉलरस्य १०.५९८७ स्वीडिश-क्रोनर्-रूप्यकाणां विनिमयः, पूर्वव्यापारदिवसस्य १०.५२८३ स्वीडिश-क्रोनर्-रूप्यकाणां अपेक्षया अधिकः (चीन-सिंगापुर जिंग्वेई एपीपी)

  (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः विपण्यां प्रवेशे सावधानाः भवन्तु।)