समाचारं

नवीनतमं विमोचनं, ए शेयर्स् इत्यस्य प्रथमा अर्धवार्षिकप्रतिवेदनं विमोचितम् अस्ति! अङ्गारस्य विद्युत्-उद्योगस्य च कृते महती वार्ता, प्रमुखाः सुधाराः आगच्छन्ति!अङ्गारस्य विद्युत् एकीकरणस्य च भण्डारस्य प्रथमं दृष्टिः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

अङ्गारशक्तेः न्यूनकार्बनरूपान्तरणं अत्र अस्ति ।

ए-शेयरस्य प्रथमः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् अस्ति

15 जुलै, 1999 तमस्य वर्षस्य सायंकाले ।सीआईसीसी विकिरणए शेयर्स् इत्यस्य प्रथमं २०२४ अर्धवार्षिकं प्रतिवेदनं प्रकाशितम् ।

कम्पनीयाः अर्धवार्षिकप्रतिवेदनानुसारंसीआईसीसी विकिरणअस्मिन् वर्षे प्रथमार्धे परिचालन-आयः १७९ मिलियन-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः ६४.६८२५ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे १.०८% वृद्धिः अभवत्; ;


कम्पनी मुख्यतया विकिरणप्रौद्योगिकीसेवासु संलग्नः अस्ति तथा च नागरिकगैर-शक्तिपरमाणुप्रौद्योगिकी-अनुप्रयोग-उद्योगस्य अन्तर्गतम् अस्ति एकः व्यावसायिकः नसबन्दीसेवाकम्पनीरूपेण, कम्पनी मुख्यतया विकिरणनसबन्दीविधिनाम् उपयोगं करोति, अपि च नसबन्दनसप्लाईकेन्द्रम् अपि अस्ति, यत् मुख्यतया चिकित्सासंस्थाभ्यः चिकित्सायन्त्रनिर्मातृभ्यः च पुनःप्रयोगयोग्यनिदान-उपचार-यन्त्राणां, उपकरणानां, परिचर्या-सङ्कुलानाम्, शल्यक्रियायाः च नसबंदीं नसबंदीं च प्रदाति संकुलं सेवन्तु। प्रतिवेदनकालस्य कालखण्डे विकिरणनसबन्दीसेवाः कम्पनीयाः राजस्वस्य लाभस्य च मुख्यः स्रोतः आसीत् ।

२०२१ तमस्य वर्षस्य मार्चमासे सूचीकृतेः अनन्तरं कम्पनी ५ वारं नकदलाभांशं वितरितवती, यत्र कुलम् २६४ मिलियन युआन् नकदलाभांशः अस्ति । ३० जूनपर्यन्तं सीआईसीसी रेडिएशनस्य कुलभागधारकाणां संख्या १३,९९८ आसीत्, पूर्वमासस्य अपेक्षया १,१६९ न्यूनता, ७.७१% न्यूनता

विभागद्वयेन अङ्गारशक्तिस्य न्यूनकार्बनरूपान्तरणस्य कार्ययोजना जारीकृता

१५ जुलै दिनाङ्के राष्ट्रियविकाससुधारआयोगस्य वेबसाइट्-अनुसारं विद्यमानानाम् कोयला-विद्युत्-एककानां न्यून-कार्बन-रूपान्तरणस्य समन्वयं, प्रवर्धनं च कर्तुं, नवीन-कोयला-विद्युत्-एककानां न्यून-कार्बन-निर्माणं च कर्तुं स्वच्छतायाः, कुशलस्य च स्तरस्य उन्नतिं कर्तुं शक्यते कोयलायाः उपयोगाय, तथा च स्वच्छस्य, न्यून-कार्बन-युक्तस्य, सुरक्षितस्य, कुशलस्य च नवीन-ऊर्जा-प्रणाल्याः निर्माणं त्वरितं कर्तुं , कार्बन-शिखरस्य तथा कार्बन-तटस्थतायाः लक्ष्यं प्राप्तुं सहायतार्थं, राष्ट्रिय-विकास-सुधार-आयोगेन तथा च राष्ट्रिय-ऊर्जा-प्रशासनेन हालमेव " कोयलाशक्तिस्य न्यूनकार्बनपुनर्निर्माणस्य निर्माणस्य च कार्ययोजना (२०२४-२०२७)" (अतः परं "कार्ययोजना" इति उच्यते) ।


"कार्ययोजना" इत्यस्य आवश्यकता अस्ति यत् २०२५ तमवर्षपर्यन्तं कोयलाशक्तिः न्यूनकार्बनरूपान्तरणस्य निर्माणपरियोजनानां च सर्वेषां प्रथमसमूहस्य आरम्भः भविष्यति, तथा च कोयलाशक्तिनिम्नकार्बनविद्युत्जननप्रौद्योगिकीनां समूहः परिवर्तितः प्रयुक्तः च भविष्यतिप्रासंगिकपरियोजनानां प्रति किलोवाटघण्टां कार्बन उत्सर्जनं २०२३ तमे वर्षे समानानां कोयलाविद्युत्-एककानां औसतकार्बन-उत्सर्जनस्तरात् प्रायः २०% न्यूनं भवति, यत् सेवायां उन्नत-कोयला-विद्युत्-एककानां कार्बन-उत्सर्जनस्य स्तरात् महत्त्वपूर्णतया न्यूनम् अस्ति, येन उपयोगी अनुभवस्य अन्वेषणं भवति अङ्गारशक्तेः स्वच्छं न्यूनकार्बनरूपान्तरणं च।२०२७ तमे वर्षे कोयलाविद्युत्स्य न्यूनकार्बनविद्युत्निर्माणस्य तकनीकीमार्गस्य अधिकविस्तारः भविष्यति, तथा च प्रासंगिकपरियोजनानां प्रतिकिलोवाट्-घण्टां कार्बन उत्सर्जने महती न्यूनता भविष्यति; 2023 तमे वर्षे समानकोयलाशक्ति-इकायानां औसत-कार्बन-उत्सर्जन-स्तरः, तथा च प्राकृतिक-गैस-विद्युत्-एककानां कार्बन-उत्सर्जन-स्तरस्य समीपे भविष्यति , येन कोयला-आधारित-शक्ति-स्वच्छ-निम्न-कार्बन-रूपान्तरणेषु सशक्तं अग्रणीं भूमिकां निर्मास्यति

उद्योगस्य दृष्ट्या "१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं विद्युत्-अभावः बहुधा अभवत्, येन कोयला-विद्युत्-परियोजनानां अनुमोदनं शीघ्रं च आरम्भः करणीयः वर्तमानपदे शिखरस्थापितक्षमता अद्यापि कठिना अस्ति, विद्युत्मागधायां उच्चवृद्धियुक्तेषु केषुचित् क्षेत्रेषु दीर्घकालं यावत् अङ्गारशक्तिः सापेक्षिकरूपेण अभावः भवितुम् अर्हति

चीनविद्युत्परिषदः पूर्वानुमानेन २०२४ तमे वर्षे वर्षे वर्षे प्रायः १० कोटिकिलोवाट् यावत् शिखरभारः वर्धते, प्रायः १.४५ अरब किलोवाट् यावत् भविष्यति अङ्गारस्य विद्युत् उत्पादनं चरमं प्राप्नुयात् चेदपि शिखरभारस्य निरन्तरवृद्धेः दबावेनअङ्गार-आधारित-शक्तिः “क्षमता-वर्धनं क्षमतां न्यूनीकर्तुं च” विकास-प्रवृत्तिं दर्शयितुं शक्नोति, तथा च स्थापित-क्षमतायाः वृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति

एसडीआईसी सिक्योरिटीज इत्यनेन उक्तं यत् पारम्परिकतापीयशक्तिः कार्यप्रदर्शनस्य अस्थिरतायाः तुलने कोयला-विद्युत्-एकीकरणेन कोयलाखानानि तापविद्युत्संस्थानानि च पूरकं, दीर्घकालीनलाभ-साझेदारी-जोखिम-साझेदारी-तन्त्रं स्थापयितुं समर्थाः भवन्ति, येन कोयला-मूल्येन उत्पद्यमानानां परिचालन-जोखिमानां न्यूनीकरणं भवति विद्युत्संस्थानानां कृते ईंधनस्य दीर्घकालीनस्थिर आपूर्तिः सुनिश्चित्य उतार-चढावः।अस्य उच्चतरं कार्यप्रदर्शनस्थिरता, न्यून-अस्थिरता-लाभांश-गुणाः च सन्ति ।

एते अङ्गार-विद्युत्-एकीकरण-भण्डाराः ध्यानस्य योग्याः सन्ति

सिक्योरिटीज टाइम्स्·दबाओ इत्यस्य आँकडानुसारं केषाञ्चन सूचीकृतानां कोयला-विद्युत्-एकीकृतकम्पनीनां संस्थानां अपेक्षाकृतं अधिकं ध्यानं प्राप्तम् अस्ति ।चीन शेनहुआ, गुओडियान विद्युत शक्ति, अनहुई विद्युत शक्ति, झिन्जी ऊर्जा, चीन शक्ति निवेश ऊर्जारेटिंग् एजेन्सीनां संख्या प्रथमस्थाने अस्ति, यत्र क्रमेण २५, २२, १७, १५, ११ च सन्ति ।

चीन शेन्हुआ इयं घरेलु-अङ्गार-उद्योगे अग्रणी-कम्पनी अस्ति तथा च अस्य विद्युत्-उत्पादन-व्यापारे अङ्गार-आधारित-विद्युत्-एककानां प्रधानता वर्तते । २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः ४३.१६४ मिलियन किलोवाट् अङ्गारविद्युत्स्थापितक्षमता अस्ति, विद्युत् उत्पादनव्यापारे प्रयुक्तस्य अङ्गारस्य ७८% भागः स्वस्य अङ्गारव्यापारेण आपूर्तिः भवति २०२३ तमे वर्षे कम्पनीयाः आन्तरिककोयलाविक्रयमात्रा ७४.६ मिलियनटनपर्यन्तं भविष्यति, यत् कुलकोयलाविक्रयमात्रायाः १६.६% भागं भवति ।

गुओडियन विद्युत शक्ति इयं प्रमुखा घरेलुतापविद्युत्सूचीकृतकम्पनी अस्ति २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः अङ्गारविद्युत्स्थापितक्षमता ७२.७९४ मिलियनकिलोवाट् यावत् अभवत् । गुओडियान् विद्युत्शक्तिः समूहस्य अङ्गारस्य आपूर्तिलाभानां उपरि निर्भरं भवति, तथा च चाङ्गक्सी अङ्गारस्य अनुपातः दीर्घकालं यावत् ९०% उपरि एव अस्ति ।

विद्युत निवेश ऊर्जा राज्यविद्युत्निवेशनिगमस्य अन्तर्गतं पूर्वीमङ्गोलियादेशे एषा कोर ऊर्जासूचीकृतकम्पनी अस्ति । २०२३ तमस्य वर्षस्य अन्ते अस्य कम्पनीयाः अङ्गारस्य उत्पादनक्षमता ४८ मिलियन टन, तापविद्युत्स्थापितक्षमता ३GW, हरितशक्तिस्थापितक्षमता ४.५GW च अस्ति कम्पनीयाः तापविद्युत्क्षेत्रं हुओमेई होङ्गजुन् तापविद्युत् १.८GW तथा हुओलिन्हे केङ्गकोविद्युत्संयंत्रं १.२GW इत्येतौ द्वौ अपि शतप्रतिशतम् कोयला-आधारितं स्वनिर्भरतां प्राप्नुवन्ति

अधुना अङ्गार-विद्युत्-एकीकरणक्षेत्रे ५ स्टॉक्-संस्थाः स्वस्य अर्धवार्षिक-प्रदर्शनस्य पूर्वानुमानं प्रकाशितवन्तः ।Guodian विद्युत शक्ति, Wanneng विद्युत शक्ति, Huaihe ऊर्जाशुद्धलाभः वर्षे वर्षे वृद्धिं प्राप्तवान्, यत्र १२०.९२%, ७०.९९%, ५८.९४% च मध्यमवृद्धिः अभवत्;चीन शेनहुआ, पंजियांग कं, लि.शुद्धलाभः वर्षे वर्षे न्यूनः अभवत् ।


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : यांग शुक्सिन

दत्तांशनिधिः