समाचारं

अमेरिकी-समूहः सर्वत्र वर्धितः, डाउ जोन्स औद्योगिकसरासरी ४०,००० बिन्दुषु दृढः अभवत्, एप्पल्-समूहस्य मूल्यं च नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

*त्रयः प्रमुखाः स्टॉकसूचकाङ्काः संयुक्तरूपेण वर्धिताः, यत्र नास्डैकः ०.४०% वर्धितः;

* अमेरिकी-बन्धकस्य उपजः मिश्रितः आसीत्, यत्र १० वर्षीयः अमेरिकी-बन्धकः ४.२०% यावत् पुनः आगतः;

* गोल्डमैन सैक्स २.६% वृद्धिः अभवत्, द्वितीयत्रिमासे लाभवृद्धिः अपेक्षां अतिक्रान्तवती।

अमेरिकी-समूहः सोमवासरे सर्वत्र वर्धितः यतः पूर्व-अमेरिका-राष्ट्रपति-ट्रम्प-इत्यस्य उपरि आक्रमणे मार्केट्-केन्द्रितम् अभवत्, यदा तु फेडरल्-रिजर्व्-द्वारा व्याज-दरे कटौतीयाः आशाः अपि मार्केट्-भावनाम् अपि वर्धितवन्तः समापनसमये डाउ २१०.८२ अंकाः अथवा ०.५३% वर्धितः ४०२११.७२ अंकाः, नैस्डैक् ०.४०% वर्धितः १८४७२.५७ अंकाः, एस एण्ड पी ५०० ०.२८% वर्धितः ५६३१.२२ अंकाः च अभवत् रसेल् २००० १.८% वर्धितः, २०२२ तः सर्वोच्चस्तरं प्राप्तवान् ।

मार्केट अवलोकन

फेडरल् रिजर्वस्य अध्यक्षः पावेल् तस्मिन् दिने सार्वजनिककार्यक्रमे अवदत् यत् द्वितीयत्रिमासिकस्य आर्थिकदत्तांशैः नीतिनिर्मातृभ्यः अधिकं विश्वासः कृतः यत् महङ्गानि स्थायिरूपेण २% लक्ष्यं प्रति गन्तुं शक्नुवन्ति इति।पावेल् गतसप्ताहस्य आँकडा सहितं नवीनतममहङ्गानि त्रीणि आँकडानि दर्शितवान्, परन्तु स्पष्टं कृतवान् यत् सः दरकटनस्य समयस्य विषये किमपि विशिष्टं संकेतं प्रेषयितुं न इच्छति।

फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं मार्केट्-अपेक्षाः अधिकाः एव सन्ति । संघीयनिधिदरवायदामूल्यनिर्धारणं सितम्बरमासे २५ आधारबिन्दुदरकटौतिं २०२४ तमे वर्षे च द्वौ दरकटौतिं च सूचयति । "वयं फेडस्य लक्ष्यस्य अतीव समीपे स्मः, यत् मार्केटमनोविज्ञानस्य महत्त्वपूर्णः भागः अस्ति" इति यू.एस.बैङ्कॉर्प् एसेट् मैनेजमेण्ट् इत्यस्य पूंजीबाजारसंशोधनस्य प्रमुखः बिल मेर्ज् अवदत्

सीसीटीवी न्यूज इत्यस्य अनुसारं अमेरिकी रिपब्लिकन्-दलेन २०२४ तमे वर्षे विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे रिपब्लिकन-राष्ट्रीय-सम्मेलने पूर्वराष्ट्रपति-ट्रम्प-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन आधिकारिकतया नामाङ्कनं कृतम् तदनन्तरं ट्रम्पः घोषितवान् यत् ओहायो-देशस्य अमेरिकी-सीनेटरः जेम्स् डेविड् वैन्स् (जेडी वैन्स्) २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने स्वस्य उपराष्ट्रपतिपदस्य उम्मीदवाररूपेण प्रत्याशी भविष्यति ।

मध्य-दीर्घकालीन-अमेरिकी-बाण्ड्-उपजः संकीर्ण-परिधि-मध्ये उतार-चढावम् अकरोत् to 4.23% Investors are worried about Trump's नीतिगतिः महङ्गानि दबावानि सर्वकारीयऋणं च वर्धयिष्यति। अद्यतनं कथनं 'ट्रम्पव्यापारस्य' आधारेण अस्ति" इति बैंक् आफ् न्यूयॉर्क मेलोन् इत्यस्य विपण्यरणनीत्याः प्रमुखः बब् सैवेज् अवदत्

आर्थिकदत्तांशस्य दृष्ट्या न्यूयॉर्क-सङ्घीय-संरक्षण-संस्थायाः सोमवासरे उक्तं यत् क्षेत्रीय-निर्माण-व्यापार-स्थितीनां सूचकाङ्कः पूर्वमासात् ०.६ अंकैः न्यूनीभूतः, जुलै-मासे -६.६ यावत् अभवत्, अष्टम-मासस्य कृते संकुचितः अभवत् उपसूचकाङ्केषु नूतनादेशसूचकाङ्कः किञ्चित् वर्धितः, मालवाहनेषु अपि किञ्चित् सुधारः अभवत्, यद्यपि श्रमविपण्यस्य स्थितिः दुर्बलः एव अभवत् ।

यथा यथा अर्जनस्य ऋतुः आरभ्यते तथा तथा प्रौद्योगिकीदिग्गजानां स्वस्य उच्चमूल्यांकनस्य औचित्यं दर्शयितुं आवश्यकता वर्तते, अस्थायीरूपेण पश्चात्तापं कुर्वन्तः उद्योगक्षेत्राणि परिवर्तयितुं शक्नुवन्ति वा इति अपि निरीक्षणस्य अधीनम् अस्ति। IDX Advisors इत्यस्य मुख्यनिवेशाधिकारी Ben McMillan इत्यनेन उक्तं यत्, "अल्पकालीनरूपेण इदं दृश्यते यत् टेक् बृहत्कम्पनीभ्यः लघुकम्पनीभ्यः परिवर्तनं निरन्तरं भविष्यति, परन्तु एतत् विस्तारं स्थापयितुं अस्माकं उत्तमं अर्जनस्य आँकडानां दर्शनस्य आवश्यकता वर्तते।

व्यक्तिगत-स्टॉकस्य दृष्ट्या गोल्डमैन-सैक्स-कम्पनी अपेक्षितापेक्षया उत्तम-ऋण-अंडरराइट्-करणस्य, स्थिर-आय-व्यवहारस्य च लाभं प्राप्य, बैंकेन द्वितीय-त्रिमासिक-लाभं दुगुणं कृत्वा एस एण्ड पी ५००-वित्तीयक्षेत्रे १% अधिकं वृद्धिः अभवत्

एप्पल् १.७% वर्धमानः प्रौद्योगिकीविशालकायः मॉर्गन स्टैन्ले इत्यनेन शीर्षस्थः स्टॉकरूपेण सूचीकृतः अभवत् ।

अन्ये स्टार टेक्नोलॉजी स्टॉक्स् मिश्रिताः आसन्, यत्र गूगलः ०.८%, माइक्रोसॉफ्ट् ०.१%, मेटा ०.५%, एनवीडिया ०.६%, अमेजन ०.९% च पतितः ।

कम्पनी आर्कहाउस् मैनेजमेण्ट् तथा ब्रिगेड् कैपिटल इत्यनेन सह अधिग्रहणवार्ता समाप्तवती ततः परं मेसी इत्यस्य ११.७% न्यूनता अभवत् ।

निर्वाचनसंभावनायाः विषये आशावादेन प्रवर्धितः ट्रम्पमीडिया ३१.४% वृद्धिं प्राप्तवान् ।

सौरक्षेत्रे दबावः आसीत्, सोलरएड्ज् टेक्नोलॉजीज इत्यस्य १५% अधिकं पतनं जातम्, यतः ट्रम्पस्य निर्वाचनस्य सम्भावनायाः कारणात् अमेरिकी नवीकरणीय ऊर्जा अनुदानस्य अपेक्षाः न्यूनीकृताः

ग्रीष्मकालीन ऊर्जामागधस्य दृष्टिकोणस्य भूराजनैतिकस्थितेः च विपण्यं तौलनं कृत्वा अन्तर्राष्ट्रीयतैलमूल्यानां किञ्चित् न्यूनता अभवत् । डब्ल्यूटीआई कच्चे तैलस्य अग्रमासस्य अनुबन्धः ०.३६% न्यूनः भूत्वा प्रति बैरल् ८१.९१ अमेरिकी डॉलरः अभवत्, ब्रेण्ट् कच्चा तेलस्य अग्रमासस्य अनुबन्धः ०.२१% न्यूनः भूत्वा प्रति बैरल् ८४.८५ अमेरिकी डॉलरः अभवत्

अन्तर्राष्ट्रीयसुवर्णमूल्यानां उतार-चढावः, वृद्धिः च अभवत्, व्याजदरे कटौतीयाः अपेक्षाः क्रयणं निरन्तरं वर्धयन्ति स्म । न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये जुलै-मासस्य वितरणस्य कृते COMEX-सुवर्ण-वायदा-अनुबन्धः ०.३७% अधिकः भूत्वा प्रति-औंस-२,४२२.९० अमेरिकी-डॉलर्-रूप्यकाणि अभवत् ।