समाचारं

पाश्चात्यशास्त्रीयतैलचित्रेषु महिलाः एतावन्तः सुन्दराः सन्ति!

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


ब्रिटिशनवशास्त्रीयतैलचित्रकलाक्षेत्रे एकः दीप्तिमत् मोतीरूपेण जॉन् विलियमग्वीड् इत्यनेन स्वस्य अद्वितीयकलाशैल्या कला-इतिहासस्य गहनं चिह्नं त्यक्तम् सः यत् सर्वाधिकं प्रशंसितः अस्ति तत् स्त्रीसौन्दर्यस्य परमं चित्रणं सः विशेषतया लघुमृदुगोजस्य माध्यमरूपेण उपयोगं कृत्वा स्त्रीपात्राणां स्थूलं तथापि सुकुमारं त्वचां निपुणतया बहिः आनेतुं कुशलः अस्ति, तथैव पारमार्थिकतायाः भावः अपि कालान् अतिक्रमयति।——टैगोर

प्रसिद्धः व्यक्तिः

चित्रकारी

by: अन्तर्राष्ट्रीय कला दृश्य


शास्त्रीयतैलचित्रेषु सौन्दर्यं अधिकं सुन्दरं भवेत्

वस्तुतः जगति तस्मात् अधिकं सुन्दरं किमपि नास्ति।


ब्रिटिश नवशास्त्रीय तैलचित्रकार

जॉन विलियम ग्वीड

(जॉन विलियम गॉडवर्ड)

विशेषतः सौन्दर्यस्य आकर्षणे उत्तमम्

विशेषतः मृदुगोजस्य प्रयोगे उत्तमः

स्त्रीणां स्थूलं सुकुमारं च त्वचां प्रस्थापयितुं

तस्य सौन्दर्यचित्रं "पाश्चात्यसुन्दरचित्रम्" इति उच्यते ।


परन्तु दुःखदम्

सः स्वजीवने प्रसिद्धः नासीत्

विषादपूर्ण आत्महत्यासमाप्तेः अनन्तरम्

परन्तु तस्य परिवारः तं सम्पूर्णतया विस्मर्तुं चितवान्


अद्यपर्यन्तं कला-इतिहासकाराः

तदा एव सः स्वकृतीनां क्रमणं कृतवान्

अधुना, आनन्दं कुर्मः

अस्य विस्मृतस्य कलाकारस्य कार्यं...







ग्वेडे इत्यस्य कृतीः "पाश्चात्य-महिला-चित्रकला" इति नाम्ना प्रसिद्धाः सन्तितस्य कृतीषु प्रायः शास्त्रीय-सुरुचिपूर्ण-स्थितौ महिला-प्रतिमाः स्थापिताः भवन्ति, भवेत् तत् शान्त-उद्यानं वा, भव्यं प्रासादं वा, उष्णं आन्तरिक-दृश्यं वा, स्त्रियाः मृदुतां, कुलीनतां च दर्शयितुं सम्यक् मञ्चः अभवत्







गोज, ग्वेडे इत्यस्य कृतीषु अयं तत्त्वः महत्त्वपूर्णां भूमिकां निर्वहति । न केवलं शारीरिक आश्रयः, अपितु भावानाम्, कलात्मकसंकल्पनायाः च संप्रेषकः अपि अस्ति । गोजस्य अर्ध-आच्छादनस्य माध्यमेन ग्वेडे चतुराईपूर्वकं धुन्धलं रहस्यमयं च सौन्दर्यं निर्माति, येन चित्रे पात्राणि स्वप्नसदृशे प्रभामण्डले आवृतानि इव दृश्यन्ते, यत् वास्तविकं मूर्तं च भवति, तथापि प्राप्यतायां बहिः अस्ति एषा प्रक्रिया-प्रविधिः न केवलं चित्रे स्तरीकरणस्य, स्थानस्य च भावः वर्धयति, अपितु महिलानां हृदयेषु गहने सुकुमारं जटिलं च भावनात्मकं जगत् गभीरं प्रकाशयति








ग्वेडे इत्यस्य सुन्दरस्त्रीचित्रं न केवलं स्त्रियाः बाह्यसौन्दर्यस्य उत्सवः, अपितु मानवस्वभावस्य सौन्दर्यस्य, सामञ्जस्यस्य च आकांक्षा, अनुसरणम् च अस्ति स्वस्य उत्तमकौशलस्य, अद्वितीयदृष्टिकोणस्य च माध्यमेन सः महिलासौन्दर्यं नूतनस्तरं प्रति उन्नतवान्, येन सा काल, स्थानं, संस्कृतिं च अतिक्रम्य कलात्मकभाषा अभवत् तस्मिन् समये तस्य कृतयः न केवलं बहुधा प्रशंसिताः, अपितु परवर्तीनां पीढीनां कलात्मकसृष्टौ अपि गहनः प्रभावः अभवत्, नवशास्त्रीयतैलचित्रकलायां अनिवार्यः शास्त्रीयः अभवत्





















【अन्तर्राष्ट्रीय कला दृश्य】

पाश्चात्यशास्त्रीयतैलचित्रेषु महिलाः एतावन्तः सुन्दराः सन्ति!

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art