समाचारं

Diablo Weekly: "Diablo 4" इत्यनेन नूतनं पैच् प्रकाशितम्, नूतनव्यावसायिकविजार्डस्य विषये नूतनविवरणं च शीघ्रमेव घोषितं भविष्यति।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनः सप्ताहान्तः अस्ति, अस्मिन् सप्ताहे भवन्तः कथं सन्ति? अस्मिन् सप्ताहे कृष्णा उष्णवार्ता अवलोकयामः।

डार्क हॉट न्यूज

"Diablo 4" 1.4.4 अपडेट् पैच् विमोचयति

"Diablo 4" इत्यनेन 1.4.4 अपडेट् पैच् विमोचितम्, यत् 11 जुलै दिनाङ्के बीजिंगसमये कार्यान्वितम् आसीत् । एतत् अद्यतनं गेमप्ले, इन्टरफेस् इत्यादिषु सुधारं करिष्यति तथा च अनेके सिस्टम् दोषाः निवारयिष्यति ।


नियमितनिराकरणस्य अतिरिक्तं, अयं पैचः टेम्परिंग्-प्रणालीं, बॉस-आह्वान-सामग्रीणां मूल्यं च समायोजयति । अस्मिन् अद्यतने टेम्परिंग्-प्रणाली अपि समायोजिता अस्ति, अतः टेम्परिंग्-पुस्तिकायाः ​​बून्द-दरः वर्धितः अस्ति क्रीडकाः तान् भेदयितुं शक्नुवन्ति इति।

"Diablo 4" DLC इत्यस्मिन् नूतनविजार्डव्यवसायस्य नूतनविवरणं जुलैमासस्य १८ दिनाङ्के घोषितं भविष्यति

"डायब्लो ४" इत्यस्य पञ्चमः सीजनः अगस्तमासस्य ८ दिनाङ्के प्रारम्भः भविष्यति । नूतनः कपोतविधिः, नूतनाः वस्तूनि अन्यसामग्री च योजिताः भविष्यन्ति, नूतने ऋतौ शस्त्रप्रकाराः अपि विस्तारिताः भविष्यन्ति । नूतनं DLC "Body of Hate" अक्टोबर् ९ दिनाङ्के प्रदर्शितं भविष्यति, तथा च एकः नूतनः व्यावसायिकः आत्मा जादूगरः प्रकटितः भविष्यति सः जङ्गले शीर्षशिकारी अस्ति तथा च जङ्गलतः प्राप्तस्य रहस्यमयशक्तेः साहाय्येन युद्धे सम्मिलितुं शक्नोति।


सम्प्रति Soul Witch इत्यस्य नूतनव्यवसायस्य विषये अत्यल्पाः विवरणाः सन्ति, परन्तु Blizzard इत्यनेन अद्यैव घोषितं यत् सः "Diablo 4" इत्यस्य अधिकानि अपडेट् 18 जुलै दिनाङ्के घोषयिष्यति, तथा च तस्मिन् समये Soul Witch इत्यस्य विषये नूतनानि विवरणानि साझां करिष्यति।


खिलाडयः अस्य नूतनवर्गस्य गहनं दृष्टिपातं प्राप्नुयुः, यत्र वर्गस्य डिजाइनस्य, गेमप्ले, लोर् च विषये विवरणं भवति । यतो हि एषः वर्गः डायब्लो-श्रृङ्खलायां कदापि न दृष्टः, अतः क्रीडकाः निश्चितरूपेण उत्साहिताः भविष्यन्ति ।

Diablo 4 इत्यस्य Season 5 इत्यस्मिन् अधिकानि Hellraiser परिवर्तनानि प्राप्यन्ते

"Diablo 4" सीजन 5 इत्यस्मिन् Hellraiser इत्यस्य पातितवस्तूनाम् दृश्यप्रभावेषु च परिवर्तनं करिष्यति।क्रीडकानां कृते Unique Gold तथा Rare Unique Gold प्राप्तुं अधिकाः उपायाः भविष्यन्ति। Hell Frenzy Mysterious Treasure Chests इत्यस्य बिन्दुसमायोजनेन सह Misterious Treasure Chests इत्यत्र Unique Gold तथा Rare Unique Gold उपकरणानि पातितानि भविष्यन्ति।


विकासदलेन अद्वितीयसुवर्णसाधनेषु नूतनानि दृश्यप्रभावाः अपि योजिताः येन खिलाडयः उपकरणानां बून्दानां स्मरणं कुर्वन्ति । रहस्यमयस्य निधिवक्षःस्थलस्य बून्दस्य समायोजनस्य अतिरिक्तं "दुष्टहृदयस्य" पतनस्य दरः अपि समायोजितः अस्ति यदा खिलाडी "दुष्टहृदय" न प्राप्तवान् तदा पतनस्य दरः १३% तः वर्धते खिलाडी "Evil Heart" प्राप्तस्य अनन्तरं, ड्रॉप् रेट् १०% यावत् पुनः सेट् भविष्यति ।

Diablo 4 Season 6 नूतनानि नेविगेशनविशेषतानि प्रवर्तयिष्यति

विकासकाः अवदन् यत् "Diablo 4" Season 6 इत्यनेन त्रीणि नवीनाः नेविगेशन-प्रणाल्याः परिचयः भविष्यति, यथा नूतनानां कार्याणां स्वचालितं निश्चयः, ऑडियो नेविगेशन-सहायता, HUD कम्पासः च, येन क्रीडायां नेविगेशन-समस्यानां समाधानं कर्तुं साहाय्यं भवति स्वचालितं पिनयुक्तं मिशनकार्यं यदा खिलाडी मिशनं चयनं करोति तदा नक्शे पिन स्थापयति तथा च खिलाडिनं गन्तव्यस्थानं प्रति मार्गदर्शनार्थं रेखां आकर्षयिष्यति । ऑडियो नेविगेशन असिस्ट् विशेषश्रव्यध्वनिप्रभावं सक्रियं करिष्यति यत् खिलाडयः नक्शे पिनपर्यन्तं मार्गदर्शनं करिष्यति। HUD कम्पासः एकं चित्रात्मकं प्रभामण्डलं निर्मास्यति यत् खिलाडयः गन्तव्यस्य दिशि सूचयति ।

"Diablo 4" DLC "Body of Hate" आसुरी खलनायकानां मार्गे पुनः आगच्छति

"डायब्लो ४" इत्यस्य कृते नवप्रकाशिते DLC "Body of Hate" इत्यस्मिन् नरकस्य त्रयाणां राक्षसानां मध्ये एकः मेफिस्टो मुख्यः खलनायकः भविष्यति । "डायब्लो" श्रृङ्खलायाः DLC इत्यस्य आसुरी खलनायकानां दीर्घः इतिहासः अस्ति, यथा "Diablo" DLC इत्यस्मिन् Hellfire, "Diablo 2" इत्यस्मिन् Baal, The Lord of Destruction, तथा च "Diablo 4" इत्यस्मिन् Ink इत्येतत् सर्वम् शास्त्रीयं राक्षस खलनायकप्रतिमा निरन्तरं करोति।


उल्लेखनीयं यत् "Diablo 3" इत्यस्मिन् DLC "Reaper of Souls" इत्यस्मिन् खलनायकः शैतानः नास्ति, अपितु मृत्युदूतः Malthael इति पतितः, पूर्वक्रीडायाः DLC इत्यस्य मुख्यखलनायकस्य रूपेण शैतानस्य उपयोगस्य अभ्यासं विध्वंसयति। अस्मिन् समये "बॉडी आफ् हेट्" राक्षसखलनायकमार्गे पुनः आगच्छति, क्रीडकानां कृते वेदनायाः हिंसायाः च कथां कथयिष्यति ।

अन्धकारक्रीडाणां विषये नूतनाः सूचनाः

"टाइटन् क्वेस्ट् २" इत्यनेन कोलोन् २०२४ इत्यस्मिन् भागं ग्रहीतुं घोषितम् अस्ति तथा च अगस्तमासस्य २ दिनाङ्के गेमप्ले ट्रेलर् इत्यस्य प्रीमियरं भविष्यति

"टाइटन् क्वेस्ट् २" इति ग्रिमलोर् गेम्स् इत्यनेन विकसितं THQ नॉर्डिक् इत्यनेन प्रकाशितं च, बहुवर्षेभ्यः अनन्तरं "टाइटन् क्वेस्ट्" इति क्लासिकक्रीडायाः उत्तरकथा अस्ति, अद्यापि विकासाधीनम् अस्ति


अद्यैव आधिकारिकघोषणा कृता यत् जर्मनीदेशस्य कोलोन्नगरे २०२४ तमे वर्षे अन्तर्राष्ट्रीयक्रीडाप्रदर्शने भागं ग्रहीतुं पुनः आगमिष्यति (प्रदर्शनी २३ अगस्ततः २७ पर्यन्तं भविष्यति), तथा च "THQ Nordic Digital Showcase" इति लाइवप्रसारणकार्यक्रमे भविष्यति अगस्त २, समुदायस्य अनुरोधस्य प्रतिक्रियारूपेण , प्रीमियर गेमप्ले ट्रेलर।