समाचारं

ईटीएफपास् पुनः विस्तारं करोति, येन घरेलुविदेशीयपूञ्जीविनियोगसाधनं अधिकं समृद्धं भवति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ जुलै दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज तथा शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः क्रमशः ईटीएफ-कनेक्ट् (मुख्यभूमि-हाङ्गकाङ्ग-शेयर-बजारयोः मध्ये व्यापार-अन्तर-संयोजन-तन्त्रम्) इत्यस्य नवीनतम-सूचीं नूतन-समावेश-मानकानां अनुरूपं घोषितम् उत्तरदिशि गच्छन्त्याः शङ्घाई-स्टॉक-कनेक्ट्-मध्ये कुलम् ८५ ईटीएफ-इत्येतत् स्थानान्तरणं कृतम्, तथा च दक्षिणदिशि गच्छन्त्याः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये कुलम् ६ ईटीएफ-इत्येतत् स्थानान्तरितम्

विस्तारस्य अनन्तरं उत्तरदिशि गच्छन्त्याः शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सूचौ २२५ ईटीएफ-संस्थाः भविष्यन्ति, येषु प्रत्येकं २९ ईटीएफ-प्रबन्धन-संस्थाः सन्ति पवनदत्तांशैः ज्ञायते यत् १२ जुलैपर्यन्तं विस्तारितस्य नॉर्थबाउण्ड् ईटीएफ-कनेक्ट् इत्यस्य सम्पत्ति-आकारः १.७ खरब-युआन्-पर्यन्तं प्राप्तवान्, यत् विस्तारात् पूर्वं १.६१ खरब-युआन्-रूप्यकाणां तुलने प्रायः १०० अरब-युआन्-रूप्यकाणां वृद्धिः अभवत्

२०२२ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के ईटीएफ-कनेक्ट्-इत्यस्य प्रारम्भात् आरभ्य समाविष्टाः उत्पादाः निरन्तरं समृद्धाः अभवन्, लेनदेनस्य लोकप्रियता, लेनदेनस्य राशिः अपि क्रमेण वर्धिता अस्ति १२ जुलैपर्यन्तं उत्तरदिशि गच्छन्त्याः ईटीएफ-कनेक्ट् इत्यस्य संचयी कुलव्यापारमात्रा २११.८ अरब युआन् यावत् अभवत्, दक्षिणदिशि गच्छन्त्याः ईटीएफ-कनेक्ट् इत्यस्य संचयी कुलव्यापारमात्रा ४९५.७ अरब युआन् यावत् अभवत्

एषः विस्तारः जुलैमासस्य २२ दिनाङ्कात् आरभ्य प्रभावी भविष्यति। ईटीएफ कनेक्ट् इत्यस्य विस्तारः न केवलं निवेशकानां विन्याससाधनं समृद्धयति, अपितु द्वयोः स्थानयोः ईटीएफ-उत्पादानाम् तरलतां सुधारयितुम् अपि च चीनस्य पूंजीबाजारस्य अन्तर्राष्ट्रीयस्थितिं वर्धयितुं साहाय्यं करोति (प्रतिभूति समयः) २.