समाचारं

द्वितीयत्रिमासे समग्रप्रदर्शने पूर्वत्रिमासे ३०% अधिकं वृद्धिः अभवत्, अनेके उद्योगाः च तेषां पुनरुत्थानं त्वरितवन्तः ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा नीति "संयोजनानां" श्रृङ्खला प्रवर्तते स्म, तथैव मम देशस्य अर्थव्यवस्था द्वितीयत्रिमासे निरन्तरं उत्थापनं सुधरति च । वर्षस्य प्रथमार्धस्य सूचीकृतकम्पनीनां कार्यप्रदर्शनस्य पूर्वानुमानेन अपि उष्णतायाः विस्फोटाः दृश्यन्ते स्म ।

पवनदत्तांशैः ज्ञायते यत् १४ जुलै दिनाङ्के सायं ८ वादनपर्यन्तं १५५७ ए-शेयरसूचीकृतकम्पनीभिः २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितम्, ६५५ कम्पनीनां च उत्तमं प्रदर्शनस्य पूर्वानुमानं वर्तते, यत् ४०% अधिकं भवति तेषु ३९३ कम्पनयः स्वस्य कार्यक्षमतां वर्धयितुम् अपेक्षन्ते, १८१ कम्पनयः च हानिम् लाभे परिणमयितवन्तः ।

द्वितीयत्रिमासिकस्य प्रदर्शनात् न्याय्यं चेत्, १५५७ कम्पनीनां द्वितीयत्रिमासिकस्य कुलम् अपेक्षितं शुद्धलाभं (अपेक्षितशुद्धलाभस्य उच्चनीचसीमायाः औसतस्य आधारेण गणितं, अधः समानम्) ८९.३३८ अरब युआन् अस्ति, यत् ३३.९३ इत्यस्य वृद्धिः अस्ति % प्रथमत्रिमासात् । तेषु ८६७ कम्पनीनां द्वितीयत्रिमासिकपरिणामेषु मासे मासे सुधारः अभवत्, १७८ कम्पनीनां परिणामेषु दुगुणीकरणं जातम्, १८९ कम्पनीभिः हानिः लाभरूपेण परिणता च

यदा कार्यप्रदर्शने परिवर्तनस्य कारणानां विषयः आगच्छति तदा उद्योगस्य "पुनर्प्राप्तिः" "पुनर्प्राप्तिः" च अनेकानां कम्पनीनां कार्यप्रदर्शनवृद्धेः प्रमुखशब्दाः अभवन् तेषु कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं, संचारः, निर्माणसामग्री, इत्यादीनां कम्पनयः अलौहधातुः अन्ये च उद्योगाः द्वितीयत्रिमासे त्रैमासिकलाभेषु तुल्यकालिकरूपेण स्पष्टं सुधारं दृष्टवन्तः। (शंघाई प्रतिभूति समाचार)