समाचारं

भारतीयविश्वासविरोधी एजेन्सीद्वारा अन्वेषणकाले एप्पल्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्

सन्दर्भसमाचारसंजालेन जुलैमासस्य १४ दिनाङ्के वृत्तान्तः रायटर्-पत्रिकायाः ​​१२ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतस्य न्यासविरोधी-संस्थायाः अन्वेषणेन ज्ञातं यत् एप्पल्-कम्पनी iOS-ऑपरेटिंग्-सिस्टम्-एप्-स्टोर्-बाजारे स्वस्य प्रबल-स्थानस्य उपयोगं कृत्वा "दुर्व्यवहार-कार्यं, प्रथां च" कृतवान् इति रायटर्-संस्थायाः दृष्टस्य गोपनीय-रिपोर्ट्-अनुसारम् .

भारतस्य प्रतिस्पर्धा आयोगः एप्पल् इत्यस्य स्वामित्वयुक्तस्य एप्-अन्तर्गत-क्रयण-प्रणाल्याः उपयोगं कर्तुं विकासकान् बाध्यं कृत्वा एप्पल्-विपण्ये स्वस्य प्रबल-स्थानस्य सम्भाव्य-दुरुपयोगस्य विषये २०२१ तमे वर्षात् अन्वेषणं कुर्वन् अस्ति

एप्पल् दुष्कृतं नकारयति, भारते तस्य विपण्यभागः अल्पः एव अस्ति इति च वदति । भारते गूगलस्य एण्ड्रॉयड्-प्रणालीं चालयन्ति इति दूरभाषाणां वर्चस्वम् अस्ति ।

भारतस्य प्रतिस्पर्धाआयोगस्य अन्वेषणशाखा स्वस्य १४२ पृष्ठीयप्रतिवेदने उक्तवान् यत् एप्पल् इत्यस्य "महत्त्वपूर्णः प्रभावः" उपभोक्तृभ्यः डिजिटल उत्पादाः सेवाश्च कथं वितरिताः भवन्ति, विशेषतः तस्य iOS मञ्चस्य, एप् स्टोरस्य च माध्यमेन।

एप्पल् भारतस्य प्रतिस्पर्धा आयोगेन च टिप्पणीं कर्तुं अनुरोधानाम् उत्तरं न दत्तम् ।

भारतस्य अन्वेषणं तदा अभवत् यदा एप्पल् अन्यत्र वर्धमानस्य न्यासविरोधीपरीक्षायाः सामनां करोति। (संकलित/झाङ्ग लिन्) २.