समाचारं

किमर्थं सः चिकित्सा-एआइ-कम्पनीं निर्मातुं स्वयमेव स्वीकृतवान् एषा सैम आल्टमैनस्य व्याख्या

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा एआइ-इत्यस्य कार्यभारः भवति तदा अस्माकं स्वास्थ्यस्य उन्नयनार्थं तस्मिन् विश्वासः करणीयः वा?

सैम आल्टमैन् इत्यस्य मतं यत्,उत्तरं एआइ विषये भवतः दृष्टिकोणे निर्भरं भवति तथा च भवतः Thrive AI Health कार्यक्रमे कियत् विश्वासः अस्ति इति।

Thrive AI Health इति एकः नूतनः कम्पनी अस्ति यस्य सह-स्थापनं OpenAI CEO Sam Altman तथा Huffington Post संस्थापक Arianna Huffington इत्यनेन AI इत्यस्य शक्तिं सदुपयोगाय जनानां स्वास्थ्यं सुधारयितुम्। कम्पनी एकं व्यक्तिगतं एआइ स्वास्थ्यप्रशिक्षकं विकसितुं योजनां करोति यत् आहारस्य, व्यायामस्य, निद्रायाः, तनावप्रबन्धनस्य च सल्लाहं दातुं शक्नोति।

सैम आल्टमैनस्य लक्ष्याणि महत्त्वाकांक्षिणः सन्ति। मीडियायाः साक्षात्कारे सः Thrive AI Health इति स्वास्थ्यसेवाव्यवस्थायाः पुनर्निर्माणे "महत्त्वपूर्णं आधारभूतसंरचना" इति उक्तवान् -

यदि सफलं भवति तर्हि Thrive AI Health जनानां कृते दीर्घकालीनरोगस्य जोखिमं न्यूनीकर्तुं, तेषां जीवनस्य गुणवत्तां सुधारयितुम्, स्वास्थ्यसेवाव्ययस्य न्यूनीकरणे च सहायतां कर्तुं शक्नोति।

सैम आल्टमैन् कथयति यत् हफिंग्टन-नगरे सम्मिलितुं तस्य निर्णयः तस्य श्रुतस्य अंशतः उत्पन्नःरोगनिदानार्थं ChatGPT इत्यस्य उपयोगं कुर्वन्ति इति कथाः सन्ति।“लोकाः स्वस्य व्यक्तिगतसूचनाः चैटबोट्-सहितं साझां कर्तुं इच्छन्ति, यद्यपि एषा सूचना स्थायिरूपेण संगृहीता भवेत्।”

हफिंग्टनस्य मतं यत् एआइ व्यक्तिगतसिफारिशान् प्रदातुं समर्थः भविष्यति, यतः थ्रिव् एआइ हेल्थ् उपयोक्तृणां बायोमेट्रिक-स्वास्थ्य-आँकडानां आधारेण "व्यक्तिगत-एआइ-सञ्चालित-अन्तर्दृष्टिः" जनयिष्यति, तेषां व्यवहारे सुधारं कर्तुं सहायतार्थं सूचनां स्मरणं च वितरति सा वर्तमानकाले चिकित्साव्यवस्थायाः सल्लाहात् अधिकं प्रभावी भविष्यति इति बोधितवती, यत् प्रायः सामान्यं अवैयक्तिकं च भवति ।

अतः अपि महत्त्वपूर्णं यत् Thrive AI Health प्रथमं जनानां स्वास्थ्यं सुधारयितुम् तेषां व्यवहारं परिवर्तयितुं साहाय्यं कर्तुं शक्नोति। "व्यवहारं परिवर्तयितुं कठिनं भवितुम् अर्हति, तथा च Thrive AI Health निरन्तरं प्रेरणाम्, समर्थनं च दातुं शक्नोति।"

आल्ट्मैन्, हफिंग्टन च साक्षात्कारेषु अवदताम् यत् थ्रिव् ए.आइ.हेल्थ् स्वास्थ्यसेवाव्यवस्थायां न्यूनतां सम्बोधयितुं शक्नोति, यथा सुलभतायाः अभावः, किफायतीत्वं च ते दर्शयन्ति यत् सर्वेषां योग्यचिकित्साव्यावसायिकानां प्रवेशः नास्ति तथा च एआइ स्वास्थ्यप्रशिक्षकाः न्यूनतया मूल्येन २४/७ सल्लाहं दातुं शक्नुवन्ति इति।

अतः, उत्पादः सम्यक् कीदृशः भविष्यति ? यतो हि Thrive AI Health इत्यस्य उत्पादः अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति, अतः हफिंग्टन इत्यनेन विस्तरेण न वर्णितम् यत् एतत् किं रूपं गृह्णीयात् इति। परन्तु सा अवदत् यत् Thrive AI Health इत्यस्य मञ्चस्य उपयोगः "प्रत्येकस्य सम्भाव्यस्य मॉडलस्य माध्यमेन" भविष्यति।

भवतः कार्यस्थलस्य माध्यमेन भवितुम् अर्हति, यथा Microsoft Teams अथवा Slack ।

परन्तु केचन विश्लेषकाः कम्पनीयाः योजनासु संशयिताः सन्ति । ते गोपनीयताविषयेषु चिन्तयन्ति तथा च एआइ समीचीनं उपयोगी च स्वास्थ्यपरामर्शं दातुं शक्नोति वा इति। तदतिरिक्तं केचन कम्पनीयाः प्रचारस्य आलोचनां कृतवन्तः, उत्पादः अप्रमाणितम् इति तर्कयन्ति, तस्य सम्भाव्यलाभान् अतिशयोक्तिं च कृतवन्तः ।

स्तम्भकारः चार्ली वार्जेल् अवदत् यत् -

अस्तित्वहीनस्य लाभार्थं उत्पादस्य प्रचारं कुर्वन् अमेरिकायाः ​​महत्, असमानं चिकित्सासंरचनायाः आह्वानं हास्यास्पदम् अस्ति।यतः तस्य संस्थापकाः मां वक्तुं अपि न शक्तवन्तः यत् एतत् एप् भविष्यति वा इति
भवतु नाम एषः विनाशकारी दत्तांशभङ्गः भवितुं प्रवृत्तः अस्ति।