समाचारं

नूतनगृहस्य नवीनीकरणं कृत्वा अर्धवर्षं गतम्, अधुना अन्ततः वायुप्रवाहः क्रियते!प्रथमं भवन्तं दर्शयामि

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवगृहस्य अलङ्कारस्य समाप्तेः मासत्रयानन्तरं मम भार्या बालकं जनयति स्म, तस्य वायुप्रवाहस्य अनन्तरं किञ्चित्कालानन्तरं सा निवासं कर्तुं योजनां कृतवती किन्तु बालकाः अद्यापि युवानः एव सन्ति, तेषां निवासार्थं किञ्चित् समयः स्यात्, परन्तु अहं प्रतीक्षां कर्तुं न शक्नोमि ।



प्रवेशक्षेत्रं सर्वथा लघु अस्ति, अतः जूतापरिवर्तनपीठिका, भित्तिषु कतिपयानि हुकाः च स्थापितानि सन्ति, येन जूतापरिवर्तनं अधिकं सुलभं भवति



वासगृहं समृद्धवर्णैः सह सोफा अस्ति, कतिपयैः पृष्ठभूमिसज्जाचित्रैः सह युग्मितं च आधुनिक अमेरिकनशैलीं प्रकाशयति ।



टीवी पृष्ठभूमिभित्तिः नकली सांस्कृतिकशिलावालपेपरसहितं सरलं श्वेतमन्त्रिमण्डलं उपयुज्यते समग्ररूपं अति सुंदरं सुरुचिपूर्णं च अस्ति। यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु



साइडबोर्डस्य डिजाइनं टीवी-मन्त्रिमण्डलस्य शैल्या सह अतीव सङ्गतम् अस्ति अन्यः भित्तिः मुक्त-अध्ययन-कक्षरूपेण परिकल्पिता अस्ति, यत्र पुस्तकालयाः, पियानो च स्थापिताः सन्ति ।



पाकशालायाः अलमारयः हल्के हरिताः सन्ति, येन पर्याप्तं भण्डारणस्थानं सुनिश्चितं भवति, ताजां प्राकृतिकं च भावः प्राप्यते ।



मुख्यशय्याकक्षस्य डिजाइनः उत्तमः सुरुचिपूर्णः च, निम्न-कुंजी तथा विलासपूर्णः अस्ति



बालकक्षः अलङ्कृतः भवितुं प्रतीक्षां कर्तुं न शक्नोति इदानीं शिशुः अद्यापि अतीव लघुः अस्ति, अतः अतिथिकक्षरूपेण तस्य उपयोगः कर्तुं शक्यते। पट्टिकाभिः पुष्पैः च मृदुलङ्कारः सजीवः प्रियः च अस्ति, समग्रं भण्डारणकार्यमपि पर्याप्तम् अस्ति ।



स्नानगृहे लघुनीलशुक्लतलस्य टाइल्स् उपयुज्यते, जलरोधकदहलीजं च विशेषतया निर्मितम् अस्ति ।



गृहे एकः लघुः अटारी अपि अस्ति, यः मातापितृ-बाल-क्रियाकलापस्थानरूपेण परिकल्पितः अस्ति यतः छतौ आकाशप्रकाशः अस्ति, अतः अन्तरिक्षं अतीव उज्ज्वलम् अस्ति ।