समाचारं

रेटिंग् सूचना दर्शयति: लिङ्क् अद्यापि नूतने "Zelda" क्रीडायां क्रीडितुं शक्यते

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"The Legend of Zelda: Resurrection of Wisdom" इदानीं ESRB रेटिंग् उत्तीर्णं जातम् अस्ति तथा च "E" रेटिंग् इति पुष्टिः कृता अस्ति, यत् 10 वर्षाणि अपि च ततः अधिकवयस्कानाम् कृते उपयुक्तम् अस्ति, तथा च सूक्ष्मलेनदेनतत्त्वानि नास्ति


तस्मिन् एव काले वयं रेटिंग्-विवरणात् अपि ज्ञातुं शक्नुमः यत् ज़ेल्डा-क्रीडायाः अतिरिक्तं क्रीडकाः लिङ्क्-रूपेण अपि क्रीडितुं शक्नुवन्ति ।

"लिङ्क् इति नाम्ना क्रीडकाः शत्रून् पराजयितुं खड्गानां बाणानां च उपयोगं कुर्वन्ति; ज़ेल्डा स्वस्य दण्डस्य उपयोगेन प्राणिनः (यथा क्लॉकवर्क् नाइट्स्, पिग् सोल्जर्स्, स्लाइम्स्) युद्धाय आह्वानं कर्तुं शक्नोति। केचन शत्रवः अग्निना प्रज्वालयित्वा पराजिताः भवितुम् अर्हन्ति; अन्ये प्राणिनः भवितुम् अर्हन्ति पराजितः पराजितः कुहरेण परिणमिष्यति।


"द लेजेण्ड् आफ् ज़ेल्डा: रीएपियर्स् आफ् विज्डम्" इत्यस्य प्रारम्भः स्विच् मञ्चे २६ सितम्बर् दिनाङ्के भविष्यति । विशाले हाइरुले सर्वत्र अज्ञाताः दराराः प्रादुर्भूताः, येन "दिव्यगुप्त" घटना जनान् वस्तुनाञ्च निगलति । खड्गधारी लिङ्क् अपि देवैः गुप्तत्वात् स्वस्य लेशं नष्टवान् । जीविता राजकुमारी ज़ेल्डा परी "टोरी" इत्यनेन सह मिलित्वा तस्मात् अविश्वसनीयं जादुदण्डं "टोरी इत्यस्य दण्डः" प्राप्तवती । जनान् लिङ्क् च उद्धारयितुं ज़ेल्डा टोली च हाइरुल्-नगरस्य भ्रमणं प्रारब्धवन्तौ ।