समाचारं

अन्तर्जालस्य चर्चा अस्ति यत् हुवावे-कम्पन्योः त्रिगुण-स्क्रीन्-मोबाईल्-फोनः अक्टोबर्-मासे प्रदर्शितः भविष्यति: सः इलेक्ट्रॉनिक-मौताइ-इत्येतत् भविष्यति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं हुवावे नूतनं त्रिगुणं मोबाईलफोन-उत्पादं प्रक्षेपणं कर्तुं प्रवृत्तः इति सूचना आसीत् । अधुना एव सुप्रसिद्धः डिजिटल-ब्लॉगरः "Dingjiao Digital" इति वार्ताम् अङ्गीकृतवान् यत् Huawei इत्यस्य विश्वस्य प्रथमः त्रि-तन्तु-पर्दे मोबाईल-फोनः मासद्वयस्य अन्तः अर्थात् अक्टोबर्-मासस्य पूर्वं विमोचितः भविष्यति।



विवरणस्य दृष्ट्या हुवावे-कम्पन्योः प्रथमः त्रिगुण-स्क्रीन्-मोबाइल-फोनः "मात्रायां लघुः किन्तु महत्" अस्ति, वर्षस्य उत्तरार्धे इलेक्ट्रॉनिक-मौटाई-इत्येतत् भविष्यति अत्यन्तं उच्चमूल्येन अपि Huawei इत्यनेन अद्यापि त्रिगुणात्मकं स्क्रीन-मोबाईल-फोनं विमोचयितुं चयनं कृतम् इति कारणं मुख्यतया अस्ति यत् एतत् "स्वस्य मांसपेशिनां फ्लेक्स् कर्तुं" आशास्ति । नूतनं उत्पादं सर्वदा महत् दुर्लभं च भवति, महत्त्वस्य एतस्याः तरङ्गस्य पारितस्य अनन्तरमेव औद्योगिक-अनुकूलनेन, प्रसारणेन च उच्चमूल्यं परिवर्तयितुं शक्यते ।



अन्तर्जालस्य सूचना दर्शयति यत् हुवावे इत्यस्य प्रथमः त्रिगुणात्मकः पटलः मोबाईल-फोनः अभिनवः Z-आकारस्य तन्तु-संरचनाम् अङ्गीकुर्यात् अनुमानितम् अस्ति यत् तस्य उपयोगः Screen lock mechanism इति भवितुं शक्नोति। तदतिरिक्तं त्रि-तह-स्क्रीन् मोबाईल-फोनः अद्वितीयं आन्तरिक-तन्तुं बाह्य-तन्तुं च डिजाइनं स्वीकुर्यात् तथा च द्विगुण-कञ्ज-प्रणाल्याः सज्जः भविष्यति स्क्रीनस्य आकारः प्रायः १० इञ्च् यावत् विस्तारः भविष्यति इति अपेक्षा अस्ति