समाचारं

Samsung S25 Ultra इत्यनेन फ़ोनस्य हस्तस्य भावः वर्धयितुं नूतनं फ्रेम डिजाइनं स्वीकृतम् अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के ज्ञातं यत् सैमसंग इत्यनेन गैलेक्सी एस २५ श्रृङ्खलायाः त्रयः मॉडल् डिजाइनं अन्तिमरूपेण कृतम् अस्ति । प्रमुखः गैलेक्सी एस 25 अल्ट्रा नूतनं असममितं फ्रेम डिजाइनं स्वीकुर्यात् नूतनं डिजाइनं अधिकं एर्गोनॉमिकं भविष्यति तथा च पकडस्य महत्त्वपूर्णं सुधारं करिष्यति।

समाचारानुसारं यद्यपि सैमसंगतः विशिष्टा सुधारसूचना नास्ति तथापि सैमसंगस्य परिवर्तनस्य मूलं ऋजुतरं अग्रपटलं, गोलतरं पृष्ठपटलं च इति मोटेन निर्धारयितुं शक्यते



अग्रे ऋजुकरणेन दूरभाषस्य स्थूलता कृशतां दृश्यते, दूरभाषस्य विस्तारः अपरिवर्तितः एव तिष्ठति, समग्ररूपेण डिजाइनशैली च कठिनतरं भविष्यति इति अपेक्षा अस्ति धडस्य पार्श्वभागाः पृष्ठभागाः च अधिकं गोलरूपेण भविष्यन्ति, येन संक्रमणपृष्ठस्य पृष्ठस्य च वक्रता वर्धते, हस्ते च अधिकं उपयुक्तं भविष्यति

विदेशीयमाध्यमानां मतं यत् सम्प्रति Samsung Galaxy S24 Ultra इत्यस्मिन् तीक्ष्णकोणस्य डिजाइनस्य बहुसंख्याकाः उपयुज्यन्ते, यत् स्क्रीन आकारस्य दृष्ट्या वास्तविकः सौदाः अस्ति area of ​​the four corners because of the rounded corner design परन्तु अन्येषां ६.८-इञ्च् मोबाईल-फोनानां तुलने अयं दूरभाषः बहु बृहत्तरः इति दृश्यते ।

Samsung Galaxy S25 Ultra चतुर्थ-पीढीयाः Snapdragon 8 प्रोसेसरस्य अनुकूलित-संस्करणेन सुसज्जितः भविष्यति इति अपेक्षा अस्ति बैटरी-क्षमता तथा द्रुत-चार्जिंग-विनिर्देशाः अपरिवर्तिताः एव सन्ति, तथा च डिजाइनः अद्यापि ए.आइ श्रेणी।