समाचारं

साप्ताहिकमनोरञ्जनम्|जैकी चान् इत्यस्य नूतनस्य चलच्चित्रस्य प्रतिष्ठा पतिता;

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jiemian समाचार संवाददाता |

साप्ताहिकं मनोरञ्जनं Interface Entertainment द्वारा प्रारब्धः नूतनः स्तम्भः अस्ति अत्र वयं गतसप्ताहे मनोरञ्जन-उद्योगे मुख्य-वार्ता-उष्णस्थानानां समीक्षां करिष्यामः, तथैव प्रमुख-कृतीनां विपण्य-प्रदर्शनस्य अपि समीक्षां करिष्यामः |. यथा यथा समग्ररूपेण मनोरञ्जन-उद्योगः विद्यमान-विपण्ये प्रविशति तथा तथा एतेषु दैनन्दिन-परिवर्तनेषु पुनः ज्वारस्य उदयस्य अवसराः सन्ति ।

अवलोकनस्य व्याप्तिः एकसप्ताहं यावत् सीमितं कृत्वा उद्योगस्य दीर्घकालीनविकासक्षमतायाः न्यायं कर्तुं अपि अस्मान् साहाय्यं करोति।

जैकी चान् इत्यस्य नूतनं चलच्चित्रं मुखवाणीविवादे मग्नम् आसीत्

१० जुलै दिनाङ्के जैकी चान् अभिनीतं "लेजेण्ड्" इति चलच्चित्रं राष्ट्रव्यापिरूपेण आधिकारिकतया प्रदर्शितम् ।

"मिथ्" इत्यस्य उत्तरकथायाः विपण्यप्रत्याशायाः कारणात्, तस्य प्रदर्शनस्य पञ्चदिनानन्तरं "लेजेण्ड्" इत्यस्य बक्स् आफिसः अद्यापि १० कोटिः अतिक्रमितुं असफलः अभवत् । १४ जुलै दिनाङ्के दैनिकबक्स् आफिस-क्रमाङ्कने चतुर्थस्थानं प्राप्तवान्, २४ दिवसान् यावत् प्रदर्शितस्य "इन्साइड् आउट् २" इत्यस्मात् पृष्ठतः अभवत् । चलच्चित्रस्य डौबन् स्कोरः केवलं ५.५ अस्ति, यत् ग्रीष्मकालीनचलच्चित्रेषु अपि न्यूनम् अस्ति ।

"लेजेण्ड्" इत्यस्मिन् सर्वाधिकं विवादः "ए.आइ जैकी चान्" इति अस्ति, यत् चलच्चित्रस्य प्रदर्शनात् पूर्वं मुख्यविक्रयबिन्दुः अपि आसीत् । शङ्घाई-चलच्चित्रमहोत्सवस्य समये चलच्चित्रनिर्माणे एआइ-प्रयोगः परिपक्वः अस्ति वा इति चर्चा अभवत् । चलचित्रस्य प्रदर्शनानन्तरं एआइ इत्यस्य प्रदर्शनं सन्तोषजनकं नासीत् ।

अपि च, ए.आइ. अवश्यं एते कतिचन उज्ज्वलबिन्दवः चलच्चित्रस्य स्वस्य कथानकस्य क्लिश्-दुर्बलतां च आच्छादयितुं न शक्नुवन्ति ।

कम्पनीयाः मुख्यनिर्मातृत्वेन बोना पिक्चर्स् इत्यनेन अद्यैव २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं प्रकाशितम्, यत्र तस्य अर्धवर्षस्य शुद्धलाभः नकारात्मकः भविष्यति इति भविष्यवाणी कृता, यत्र १०८ मिलियनतः १५३ मिलियनपर्यन्तं हानिः भविष्यति वित्तीयप्रतिवेदने अस्य व्याख्या अस्ति यत् यतः वर्षस्य प्रथमार्धे राष्ट्रियचलच्चित्रस्य बक्स् आफिसः गतवर्षस्य समानकालस्य अपेक्षया न्यूनः आसीत्, अतः सिनेमागृहेषु किराया, अवमूल्यनम् इत्यादयः नियतव्ययः अधिकः आसीत्, यस्य परिणामेण वृद्धिः अभवत् गतवर्षस्य समानकालस्य तुलने नाट्यव्यापारहानिषु।

"Legend" इत्यस्य दुर्बलं प्रदर्शनं स्पष्टतया वर्षस्य प्रथमार्धे हानिः पूरयितुं पर्याप्तं नास्ति, अन्यत् चलच्चित्रं, "A Dream of Red Mansions" इति अस्मिन् मासे प्रदर्शितं भविष्यति बोना इत्यस्य ग्रीष्मकालीनप्रदर्शनस्य पुनर्स्थापनस्य अवसरः .

ईस्पोर्ट्स् ओलम्पिकः आगच्छति

एशिया-क्रीडायां ई-क्रीडायाः प्रवेशानन्तरं अन्ततः ई-क्रीडायाः ओलम्पिकः आगच्छति ।

अन्तर्राष्ट्रीय ओलम्पिकसमित्या १२ दिनाङ्के घोषितं यत् २०२५ तमे वर्षे सऊदी अरबदेशे प्रथमस्य ओलम्पिक-ईस्पोर्ट्स्-क्रीडायाः आतिथ्यं कर्तुं सऊदी-अरब-देशस्य राष्ट्रिय-ओलम्पिक-समित्या सह सहकार्यं करिष्यति एषः प्रस्तावः पेरिस्-नगरे भवितुं शक्नुवन्तः १४२ तमे अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः पूर्ण-सत्रे समीक्षायै प्रस्तुतः भविष्यति ।

२०१८ तमे वर्षे जकार्ता-एशिया-क्रीडायां ई-क्रीडा एशिया-क्रीडायां आधिकारिक-कार्यक्रमस्य अपेक्षया प्रदर्शनरूपेण एव पदार्पणं कृतवती । गतवर्षस्य हाङ्गझौ एशियाईक्रीडायां ई-क्रीडा आधिकारिकः कार्यक्रमः अभवत्, ई-क्रीडायाः मुख्यधाराक्रीडायाः च एकीकरणे महत्त्वपूर्णं पदानि स्वीकृतवती

सऊदी अरब प्रथमस्य इलेक्ट्रॉनिक ओलम्पिकस्य आयोजकः अभवत् इति न आश्चर्यं सऊदी अरबस्य राष्ट्रियरणनीत्याः भागः अभवत् सऊदी राष्ट्रियस्तरस्य “विजन २०३०” योजनायां सऊदी अरब “विश्वकेन्द्रं भविष्यति गेमिंग् तथा ई-क्रीडा” इति । २०२४ तमस्य वर्षस्य सऊदी-ईस्पोर्ट्स्-विश्वकपः अस्मिन् वर्षे जुलै-मासस्य ३ दिनाङ्के सऊदी-अरब-राजधानी-रियाद्-नगरे आयोजितः अस्ति, तत्र लीग् आफ् लेजेण्ड्स्, डोटा २ इत्यादीनि लोकप्रियाः परियोजनाः सन्ति

ई-क्रीडा-उद्योगस्य कृते पारम्परिकक्रीडायाः समीपे एव भविष्यति इति सर्वदा आशासितम् अस्ति । एकतः एतेन ई-क्रीडा मुख्यधारासमाजस्य अधिकं प्रवेशं कर्तुं शक्नोति तथा च ई-क्रीडा केवलं क्रीडां क्रीडितुं वास्तविकं कार्यं न कर्तुं इति जनस्य रूढिवादं परिहरति

अपरपक्षे ई-क्रीडास्पर्धासु क्लबानां वर्चस्वं भवति, राष्ट्रियस्पर्धानां अभावः च भवति । विश्वे सर्वाधिकं व्यावसायिकं मूल्यं युक्तं क्रीडा-IP, भवेत् तत् फुटबॉल-विश्वकपः वा ओलम्पिक-क्रीडा वा, सर्वे देशेषु क्षेत्रेषु च आधारिताः सन्ति एतेन सिद्धं भवति यत् स्पर्धायाः राष्ट्रियचेतनायाः च संयोजनेन अधिकं व्यावसायिकं मूल्यं उत्तेजितुं शक्यते

अस्मिन् वर्षे पेरिस-ओलम्पिक-क्रीडायां चत्वारि आयोजनानि योजिताः ये युवानां मध्ये लोकप्रियाः सन्ति : स्केटबोर्डिङ्ग्, रॉक्-क्लाइम्बिंग्, सर्फिंग्, ब्रेक डान्सिंग् च निःसंदेहं प्रतियोगितायाः आयोजनम् अस्ति यत् सम्प्रति युवानां मध्ये लोकप्रियम् अस्ति |.

परन्तु ई-क्रीडायाः क्रीडायाः च मध्ये अद्यापि बाधाः सन्ति उपभोगतर्कस्य, पैकेजिंगरूपस्य च दृष्ट्या ई-क्रीडा अपि पैन-मनोरञ्जनक्षेत्रस्य समीपे एव अस्ति । ओलम्पिक-क्रीडायां प्रत्यक्ष-ई-क्रीडा-समावेशस्य तुलने "ई-क्रीडा-ओलम्पिक-क्रीडायाः" आयोजनं अधिकं सम्झौता-पद्धतिः भवितुम् अर्हति ।

एण्डी लौ इत्यस्य संगीतसङ्गीतस्य टिकटस्य मूल्यं ६०,००० यावत् वर्धितम्

बहुवर्षेभ्यः सङ्गीतक्षेत्रात् दूरं स्थित्वा एण्डी लौ अद्यैव चीनदेशे संगीतसङ्गीतभ्रमणस्य घोषणां कृतवान्, परन्तु सेकेण्डहैण्ड्-चैनेल्-मध्ये मूल्यमहङ्गानि अतीव गम्भीराणि सन्ति

जुलाईतः सितम्बरमासपर्यन्तं अयं भ्रमणः अभवत्, शङ्घाई, ग्वाङ्गझौ, बीजिंग, नानजिङ्ग्, हाङ्गझौ, चेङ्गडु, शेन्झेन्, चोङ्गकिङ्ग् इत्यादिषु ८ नगरेषु कुलम् ३६ शो अभवत् न्यूनतमं भाडा ६८० युआन्, सर्वाधिकं २५८० युआन् च अस्ति ।

शाङ्घाई-नगरं भ्रमणस्य प्रथमं विरामस्थानं वर्तते, जुलै-मासस्य ५ दिनाङ्कात् ७ दिनाङ्कपर्यन्तं त्रयः संगीतसङ्गीताः विक्रीताः । Xinmin Weekly इत्यस्य अनुसारं यद्यपि एतत् संगीतसङ्गीतं वास्तविकनामटिकटक्रयणव्यवस्थायाः विज्ञापनं करोति तथापि केचन नेटिजनाः साझां कृतवन्तः यत् मूलतः २५८० युआन् मूल्यं कृत्वा इन्फील्ड् इत्यस्य प्रथमपङ्क्तिः स्कैल्पर्-जनाः ६८,८८० युआन् उच्चमूल्येन विक्रीता यदा संवाददाता मूल्यस्य विषये पृष्टवान् तदा २५८० इन्फील्ड् टिकट् अपि स्कैल्पर् इत्यनेन १४,००० युआन् इति उद्धृतम् ।

अस्य वर्षस्य प्रथमार्धे प्रफुल्लितस्य प्रदर्शनविपण्यस्य अपि एतत् सूक्ष्मविश्वम् अस्ति । महामारीयाः समाप्तेः अनन्तरं प्रेक्षकाणां उत्साहः अधिकः अस्ति यत् ते अफलाइन-मनोरञ्जनं प्रति प्रत्यागन्तुं शक्नुवन्ति, अनेके गायकाः अपि संगीतसङ्गीत-विपण्ये निवेशं कृतवन्तः आपूर्तिकर्तानां आपूर्तिकर्तानां च उत्साहः अस्मिन् वर्षे यावत् अस्ति

चीन-प्रदर्शन-उद्योग-सङ्घतः ज्ञातस्य सीसीटीवी-समाचार-सञ्चारकानाम् अनुसारम् अस्मिन् वर्षे प्रथमार्धे राष्ट्रव्यापीरूपेण २५१,७०० व्यावसायिकप्रदर्शनानि (मनोरञ्जनस्थलेषु प्रदर्शनं विहाय) अभवन्, यत् वर्षे वर्षे ३०.१९% वृद्धिः अभवत् १९.०१६ अरब युआन्, वर्षे वर्षे १३.२४% वृद्धिः, दर्शकानां संख्या च ७९.१०१३ मिलियनं आगन्तुकानां संख्या वर्षे वर्षे २७.१०% वर्धिता

परन्तु उष्णतायाः मध्ये अपि संकटाः प्रच्छन्नाः सन्ति । लिटिल् एण्ट्लर्स् थिङ्क् टैङ्क् इत्यस्य पूर्वाङ्कानां अनुसारं २०२४ तः आरभ्य न्यूनातिन्यूनं २५ संगीतसङ्गीतसमारोहाः आरम्भात् पूर्वं रद्दाः अभवन् । संगीतसङ्गीतस्य विपण्यं भेदस्य प्रवृत्तिं दर्शयति यत् शीर्षसङ्गीतसमारोहस्य IP-जनाः देशे एकस्मिन् स्थाने बहुविधप्रदर्शनानां भ्रमणं कर्तुं शक्नुवन्ति, यदा तु औसत-आकर्षणं येषां सन्ति ते केवलं छूटेन टिकटं विक्रेतुं वा रद्दीकर्तुं वा शक्नुवन्ति

अस्य अर्थः अस्ति यत् संगीतसङ्गीतविपण्ये अपि अतिआपूर्तिः इति आव्हानं वर्तते, अप्रमुखगायकाः टिकटविक्रयणं कर्तुं असमर्थाः इति दुविधायाः सामनां कुर्वन्ति एव यथा यथा सामूहिक-उपभोगः अधिकं तर्कसंगतं भवति तथा तथा आपूर्ति-अनुकूलीकरणं कथं करणीयम् इति संगीत-विपणनस्य अग्रिम-चरणस्य प्रस्तावः अस्ति ।

"साइलेण्ट् किल्" तथा "कैच् बेबी" इत्येतयोः समर्थनेन अन्ततः ग्रीष्मकालीनचलच्चित्रं ४ अर्बं अतिक्रान्तम्

नूतनानां भारीनां चलच्चित्राणां स्वागतं कृत्वा अन्ततः ग्रीष्मकालीनचलच्चित्राणि अधिकं उष्णतां प्राप्नुवन्ति

Beacon Professional Edition इत्यस्य आँकडानुसारं १४ जुलै दिनाङ्के १३:३१ वादनपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतुस्य कुलं बक्स् आफिस (विक्रयपूर्वं सहितम्) अन्ततः ४ अरबं अतिक्रान्तम्, १३ जुलै दिनाङ्के दैनिकं बक्स् आफिस अपि ततः परं पुनः भङ्गं कृतवान् ७० दिवसाः ।

पूर्वं जूनमासे यदा ग्रीष्मकालस्य ऋतुः आरब्धः तदा मासिकं बक्स् आफिसः केवलं २.२३१ अब्जः आसीत्, यत् गतवर्षस्य जूनमासे ४.१३४ अब्जस्य तुलने प्रायः चट्टानसदृशं पतनम् आसीत् वसन्तमहोत्सवस्य अनन्तरं अस्मिन् वर्षे चलच्चित्रविपण्यं मन्दं प्रदर्शनं कृतवान् अन्ते वर्षस्य प्रथमार्धे कुलबक्स् आफिसः २३.८९७ अब्जः आसीत्, यत् वर्षे वर्षे ९.१% न्यूनम् अस्ति

अस्मिन् विपण्यपुनर्प्राप्तेः तरङ्गे "साइलेण्ट् किल्", "कैच् ए बेबी" इत्येतयोः विमोचनेन महत्त्वपूर्णा भूमिका आसीत् । "साइलेण्ट् किल्" इत्यस्य निर्देशकः के वेन्ली अस्ति, तथा च एतत् पूर्वस्य हिट् सस्पेन्स् चलच्चित्रस्य मार्गं अनुसृत्य कथानकं निरन्तरं विपर्ययति सामाजिकविषयान् च योजयति, "कैच् द बेबी" इत्यस्य अभिनेतारः शेन् टेङ्ग्, मा ली च, येन जनस्य रुचिः सुखद-मोड़स्य प्रतिनिधित्वं भवति हास्यप्रहसनानि।

मुख्यभूमिचीनदेशस्य चलच्चित्रविपण्यस्य कृते अद्यापि सस्पेन्सचलच्चित्रेषु, हास्यचलच्चित्रेषु च आग्रहः अस्ति । गतवर्षे ग्रीष्मकालस्य कार्यक्रमं यत् तापितवान् तत् चेन् सिचेङ्ग इत्यनेन निर्मितं "द डिसपेरेन्स्" इति । हास्यचलच्चित्रेषु व्यापकः विपण्यमूलः भवति, सर्वेषु प्रमुखेषु कार्यक्रमेषु लोकप्रियः चलच्चित्रप्रकारः च अस्ति ।

विपण्यस्य तापनानन्तरं आगामिनि ग्रीष्मकालस्य ऋतौ "अण्डर द स्ट्रेन्जर", "डेडपूल् एण्ड् वुल्वरिन्", "रिवर्स लाइफ्" इत्यादीनि भिन्नानि चलच्चित्राणि भविष्यन्ति, ये भिन्न-भिन्न-जनानाम् आकर्षणं कर्तुं समर्थाः भविष्यन्ति चलचित्रदर्शनसमूहाः आकर्षणभूमिकां निर्वहन्ति। मम विश्वासः अस्ति यत् एतेन चलच्चित्र-अभ्यासकानां कृते अपि कार्यक्रमस्य उत्तरार्धे अधिकः विश्वासः भविष्यति, तदनन्तरं गुणचक्रं भविष्यति |.