समाचारं

ली ना तथा ली मिन सुलेखस्य विशालभेदानाम् अन्वेषणं कुर्वन्तु

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली मिन् तथा ली ने इत्येतयोः सुलेखः सर्वथा भिन्नः अस्ति, तथा च एषा मानकनियमितलिपिः अस्ति, तथा च एषा स्वतन्त्रं सुलभं च शैलीं स्वीकुर्वति पात्राणि किञ्चित् समानानि सन्ति, तेषां अद्वितीयशैली अस्ति द्वयोः सुलेखशैल्याः सर्वथा भिन्नाः, परन्तु वक्रलिप्याः सुलेखस्य च "रोमयुक्तः" स्वादः अस्ति।



ली मिन् इत्यस्याः सुलेखः यान काइ इत्यस्याः शैलीं उत्तराधिकारं प्राप्नोति, यत्र रनिंग स्क्रिप्ट् इत्यस्य संकेतः अस्ति, यत् मम विचारेण यः कोऽपि तस्याः सुलेखं पठितवान् सः तस्याः नियमितरूपेण प्रभावितः भविष्यति लिपिः सुलेखकानां अपेक्षया न्यूनः नासीत्, अपि च तस्याः सुलेखस्य किञ्चित् "रोमयुक्तः" स्वादः अपि आसीत् । खण्डाक्षराणि वा रनिंग् स्क्रिप्ट् वा, लेखनीयाः नियन्त्रणं अतीव उत्तमम् अस्ति, यत् प्रशंसनीयम् अस्ति ।



ली ना इत्यस्याः सुलेखः मूलतः रनिंग स्क्रिप्ट् अस्ति, परन्तु तदपि वयं तस्याः रनिंग लिपि इत्यस्मिन् नियमितलिप्याः भावः अनुभवितुं शक्नुमः अपि च, अस्याः नियमितलिप्याः ब्रशवर्क् अतीव स्वाभाविकतया उपयुज्यते, यद्यपि तत् स्ट्रोक्स् इत्यस्य उत्तमता परस्परं सम्बन्धस्य निबन्धनं वा ग्लिफानां ग्रहणं वा, ते सर्वे प्रवीणं कौशलं, समीचीनबोधं, शब्दानां अनुसरणं कर्तुं, शब्दैः सह परिवर्तनस्य च क्षमतां दर्शयन्ति यद्यपि तत् "रोमयुक्तं" न उत्तराधिकारं प्राप्नोति शरीरम्", अद्यापि अस्य अद्वितीयं आकर्षणम् अस्ति ।





तेषां सुलेखस्य तुलने अस्माकं भिन्नाः भावाः भवेयुः, परन्तु तस्मात् वयं बहु किमपि शिक्षितुं अपि शक्नुमः, अर्थात् सुलेखं ज्ञातुं वयं परम्परातः व्यभिचरितुं न शक्नुमः, अस्माकं उत्तराधिकारः अपि भवितुमर्हति नवीनता अस्ति, भवतः किं मतम् ? किं मन्यसे ? मां वक्तुं मा विस्मरतु।