समाचारं

गूगलः २३ अमेरिकी-डॉलर्-मूल्येन सुरक्षा-कम्पनीं अधिग्रहीतुं शक्नोति;

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सिलिकन वैली इत्यस्य प्रमुखानां टेक् कम्पनीनां मुख्याधिकारिणः गोलीकाण्डस्य निन्दां कुर्वन् ट्रम्पस्य समर्थनं कुर्वन्ति

जुलैमासस्य १३ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः ट्रम्पः पेन्सिल्वेनिया-नगरे सभायां भागं गृह्णन् गोलिकाभिः मारितः । लाइव कवरेजतः ज्ञातं यत् ट्रम्पः गम्भीररूपेण घातितः न अभवत् तदनन्तरं ट्रम्पः सामाजिकमञ्चेषु एकं वक्तव्यं प्रकाशितवान् यत् तस्य "उपरि दक्षिणकर्णः गोलीद्वारा प्रविष्टः" तथा च "सः बहु रक्तस्रावं कृतवान्" इति।

घटनायाः अनन्तरं सिलिकन-उपत्यकायाः ​​बहवः दिग्गजाः यथा सैम आल्ट्मैन्, जेफ् बेजोस्, टिम कुक् च ट्रम्पस्य समर्थनं प्रकटितवन्तः । एलोन् मस्कः अन्ये च सिलिकन-उपत्यकायाः ​​दिग्गजाः प्रत्यक्षतया ट्रम्पस्य उम्मीदवारीयाः समर्थनं प्रकटितवन्तः ।




चित्र स्रोतः X.com

न्यूयॉर्क टाइम्स् पत्रिकायां अद्यतनप्रतिवेदनेन सह मिलित्वा ट्रम्पः अद्यैव सैन्फ्रांसिस्कोनगरे सुप्रसिद्धनिवेशकैः डेविड् सैक्स्, चमथ पलिहापिटिया च सह-आयोजकत्वेन धनसङ्ग्रहे भागं गृहीतवान्, यत्र राजनैतिकदानरूपेण १२ मिलियन डॉलरं संग्रहितवान् इति दृश्यते ट्रम्प प्रति प्रौद्योगिकीसमुदायस्य राजनैतिकदृष्टिकोणे परिवर्तनस्य आरम्भः। (स्रोतः हुक्सिउ)


अल्फाबेट् २३ अरब डॉलरं प्रति साइबरसुरक्षास्टार्टअप विज् इत्यस्य अधिग्रहणार्थं वार्तायां वर्तते इति कथ्यते

१५ जुलै दिनाङ्के समाचारानुसारं विषये परिचितानाम् जनानां मते गूगलस्य मूलकम्पनी अल्फाबेट् इत्ययं नेटवर्क् सुरक्षा स्टार्टअप विज् इत्यस्य अधिग्रहणार्थं प्रायः २३ अरब अमेरिकी डॉलरं प्रति उन्नतवार्तालापं कुर्वती अस्ति। अयं व्यवहारः अल्फाबेट् इत्यस्य इतिहासे बृहत्तमः अधिग्रहणः भविष्यति इति कथ्यते । विषये परिचिताः जनाः अवदन् यत् यदि वार्ता न पतिता स्यात् तर्हि शीघ्रमेव सौदाः कर्तुं शक्यन्ते स्म। विज्-संस्थायाः स्थापनायाः अनन्तरं मूल्याङ्कनं उच्छ्रितं जातम्, अस्मिन् वर्षे पूर्वं १२ अरब-डॉलर्-मूल्याङ्कनेन कम्पनी १ अर्ब डॉलरं संग्रहितवती ।

विज् इत्यस्य अधिग्रहणेन क्लाउड् कम्प्यूटिङ्ग् इत्यस्मिन् अल्फाबेट् इत्यस्य प्रयत्नाः वर्धयितुं साहाय्यं कर्तुं शक्यते, यत्र सः प्रतिद्वन्द्वीभ्यः पृष्ठतः अस्ति । (स्रोतः : वालस्ट्रीट् जर्नल्, फाइनेन्शियल एसोसिएटेड् प्रेस)

ओपनएआइ इत्यस्य सूचना अमेरिकीप्रतिभूतिविनिमयआयोगाय प्राप्ता यत् सः कर्मचारिणः एनडीए-पत्रेषु हस्ताक्षरं कर्तुं बाध्यं कृतवान्

१४ जुलै दिनाङ्के समाचारानुसारं कर्मचारिणां स्वरं सीमितुं प्रतिबन्धात्मक-अप्रकटीकरण-सम्झौतानां (NDA) उपयोगः कृतः इति कारणेन ओपनए-इ-इत्यस्य पुनः निरीक्षणं भवितुं शक्नोति

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​अनुसारं एकः श्वसनकर्ता अमेरिकी-प्रतिभूति-विनिमय-आयोगाय लिखितवान् यत् ओपनए-इत्यनेन कर्मचारिणः "अवैध-प्रतिबन्धात्मक-"-सम्झौतेषु हस्ताक्षरं कर्तुं बाध्यं कृतम् यत् ते कम्पनी-प्रौद्योगिक्याः सम्भाव्य-हानि-प्रकटीकरणं कर्तुं न शक्नुवन्ति श्वसनकर्तापत्रे OpenAI इत्यस्य आरोपः अस्ति यत् सः संघीयप्रधिकारिभ्यः चिन्तानां सूचनां दातुं प्रतिशोधं निवारयितुं च कर्मचारिणां अधिकारस्य रक्षणार्थं निर्मितानाम् SEC नियमानाम् उल्लङ्घनं करोति। पूर्वं श्वसनकर्ता जूनमासे अमेरिकीप्रतिभूतिविनिमयआयोगाय औपचारिकरूपेण शिकायतां प्रदत्तवान् ।

कथितेषु उल्लङ्घनेषु कर्मचारिभिः "यत् तेषां प्रतिभूति-उल्लङ्घनस्य प्रकटीकरणात् एसईसी-समित्याः समक्षं न मुक्तं करोति" इति सम्झौते हस्ताक्षरं कर्तुं आवश्यकं भवति तथा च कर्मचारिभ्यः प्राधिकारिभ्यः गोपनीयसूचनाः प्रकटयितुं पूर्वं कम्पनीयाः सहमतिः प्राप्तुं आवश्यकं भवति श्वसनकर्तापत्रे इदमपि उक्तं यत् ओपनएआइ इत्यस्य सम्झौतेन कर्मचारिणः "विस्लब्लोअरं प्रोत्साहयितुं काङ्ग्रेसेन स्थापितं क्षतिपूर्तिं माफं कुर्वन्तु, श्वसनकर्ताभ्यः आर्थिकसहायतां च प्रदातुं" आवश्यकम् अस्ति

एसईसी इत्यनेन शिकायतया प्रतिक्रिया दत्ता इति कथ्यते परन्तु किं कार्यं करिष्यति वा न करिष्यति इति विषये किमपि विवरणं न प्रकाशितम्। परन्तु श्वसनकर्तारः वदन्ति यत् यदि OpenAI इत्यस्य अवैध-अनुबन्धानां सार्वजनिकरूपेण प्रकटीकरणानन्तरं सुधारः भवति चेदपि प्रवर्तनं महत्त्वपूर्णं भविष्यति। "एतत् कृत्रिमबुद्धिक्षेत्रे अन्येभ्यः प्रतिभागिभ्यः सम्पूर्णं प्रौद्योगिकी-उद्योगाय च सन्देशं प्रेषयितुं भवति (स्रोतः: IT House)।"

हैकरसमूहः NullBulge इत्यनेन डिज्नी इत्यस्य आन्तरिकस्य Slack सहयोगमञ्चस्य उल्लङ्घनस्य घोषणा कृता: 1.2TB सन्देशाः दस्तावेजाः च लीक् अभवन्

१४ जुलै दिनाङ्के हैकरसमूहः NullBulge इत्यनेन घोषितं यत् सः डिज्नी इत्यस्य आन्तरिकं Slack आधारभूतसंरचनायां आक्रमणं कृत्वा १.२TB (१.१TiB) संवेदनशीलदत्तांशं लीक् कृतवान्, यत्र प्रायः १०,००० चैनलेभ्यः आन्तरिकसन्देशाः, दस्तावेजसूचना च सन्ति

विदेशीयमाध्यमानां StackDiary इत्यस्य अनुसारं अनामस्रोतानां उद्धरणं दत्त्वा लीक् कृतेषु दस्तावेजेषु अन्तर्भवति: कर्मचारिणां नाम, ईमेल-पता अपि च गृह-पतेः सूचना, 50,000 तः अधिकानि भिन्नानि चित्राणि, डिज्नी-सञ्चालनस्य आन्तरिक-जाल-संरचनाम् दर्शयन्तः शतशः PDF तथा Excel-दस्तावेजाः, स्ट्रीमिंग्-कृते वित्तीय-आँकडा डिज्नी+ तथा हुलु इत्यादीनां सेवानां, आन्तरिकप्रवेश-URL, एपिआइ-प्रवेशबिन्दुः, परियोजनास्रोतसङ्केतः, सिस्टम्-लॉग्, परियोजना-योजना, तथा च विभिन्नानां प्रचलितानां परियोजनानां विषये चर्चाः

डिज्नी इत्यनेन अद्यापि सार्वजनिकरूपेण प्रतिक्रिया न दत्ता। (स्रोतः आईटी हाउसः)


अमेजनः अमेरिकीग्राहकानाम् कृते Rufus AI शॉपिंग सहायकं प्रारभते

केनचित् उपभोक्तृभिः सह पञ्चमासानां परीक्षणानन्तरं Amazon.com Inc इत्यस्य कृत्रिमबुद्धि-शॉपिङ्ग्-सहायकः Rufus इदानीं सर्वेषां अमेरिकीग्राहकानाम् कृते उपलभ्यते । अमेजनस्य स्मार्टफोन एप् मध्ये एकं चिह्नं क्लिक् कृत्वा शॉपिङ्ग् कर्तारः पाठचर्चा-अन्तरफलकं आनयितुं शक्नुवन्ति तथा च रुफस्-इत्यस्मात् प्रश्नानां श्रृङ्खलां पृच्छितुं शक्नुवन्ति, यथा स्थायि-बहिः-स्पीकर-माडल-परिचयः, रनिंग-जूतानां तुलना च इति कम्पनी शुक्रवासरे ब्लॉग्-पोस्ट्-मध्ये उक्तवती अथवा आदेशं प्राप्तुं शक्नोति अद्यतनम् इत्यादयः । (स्रोतः सिना वित्तः)

एप्पल् एप् सूचीकरणनीतिं "पुनर्विचारयति", PC सिम्युलेटर् UTM SE सफलतया एप् स्टोर् इत्यत्र अवतरत्

१४ जुलै दिनाङ्के वार्तानुसारं यूटीएम सिम्युलेटर् इत्यस्य अनुसारम्

App Store इत्यत्र सूचीकृतः UTM SE सिमुलेटरः iOS उपकरणेभ्यः Windows, Linux इत्यादीन् प्रणाल्याः चालनस्य अनुमतिं ददाति इति दावान् करोति एतत् एप्लिकेशनं Simplified Chinese समर्थयति तथा च iOS/iPad OS 14 अथवा ततः परं समर्थयति। परन्तु macOS इत्यस्य समर्थनं न करोति । (स्रोतः आईटी हाउसः)


चित्रस्य स्रोतः : App Store स्क्रीनशॉट्

सामाजिक माध्यम

१४ जुलै दिनाङ्के वार्तानुसारं यूरोपीय-आयोगस्य प्रारम्भिक-अनुसन्धान-प्रतिवेदने सूचितं यत् X Platform-इत्यत्र उपयोक्तृप्रमाणीकरणे, विज्ञापन-पारदर्शिते, शोधकर्तृ-प्रवेश-अधिकारेषु च अनियमितता अस्ति यदि आरोपः सत्यः अस्ति तर्हि X Platform-इत्यस्य ६% पर्यन्तं दण्डः भवितुम् अर्हति वैश्विक वार्षिक कारोबार .

परन्तु एक्स प्लेटफॉर्मस्य मुख्यकार्यकारी एलोन् मस्कः मौनं न कृतवान्, अपितु सामाजिकमाध्यमेन बलात् प्रतिक्रियां दत्तवान्, कानूनी कार्रवाईयाः धमकीम् अयच्छत् ।

मस्कः एकस्मिन् ट्वीट् मध्ये प्रकाशितवान् यत् यूरोपीय-आयोगेन प्लेटफॉर्म एक्स इत्यनेन सह तथाकथितं "अवैधगुप्तसौदां" कर्तुं प्रयत्नः कृतः, अर्थात् यदि प्लेटफॉर्म बोथ् इत्ययं सौदान् स्वीकुर्यात्, परन्तु एक्स तत् न स्वीकुर्यात्” इति

सः यूरोपीय-आयोगस्य अन्वेषणं प्रति प्रश्नं कुर्वन् एकं ट्वीट् अपि पुनः ट्वीट् कृतवान्, यत्र सूचितं यत् शोधकर्तृणां प्रवेशस्य विषयः वस्तुतः यूरोपीयसङ्घस्य प्रयासः अस्ति यत् मञ्च-एक्स्-संस्थायाः समीक्षकाणां पुनः नियुक्तिं कर्तुं बाध्यं कर्तुं डिजिटल-सेवा-अधिनियमस्य उपयोगः करणीयः इति। (स्रोतः आईटी हाउसः)


कवरं हृत्वा नूतनस्य टेस्ला मॉडल् वाई इत्यस्य आन्तरिकं, अग्रे च स्टाइलिंग् उजागरितम् अस्ति

१४ जुलै दिनाङ्के समाचारानुसारं नूतनस्य टेस्ला मॉडल् वाई इत्यस्य आन्तरिकभागस्य जासूसीचित्रं उजागरितम् अस्ति जासूसीचित्रेभ्यः न्याय्यं चेत् नूतनकारस्य आन्तरिकविन्यासः नूतनस्य मॉडल् ३ इत्यस्य सदृशः अस्ति new Model Y इत्येतत् केन्द्रीयनियन्त्रणपर्दे अपि प्रदर्शितं भवति चित्रितं, डिजाइनशैली अपि नूतनस्य Model 3 इत्यस्य सदृशी अस्ति । अस्मिन् वर्षे नूतनं मॉडल् वाई अपडेट् न भविष्यति, तस्य २०२५ तमवर्षं यावत् स्थगितस्य अपेक्षा अस्ति। परन्तु एक्सपोजर-चित्रस्य आधिकारिकरूपेण पुष्टिः न कृता अस्ति ।


चित्रस्य स्रोतः : IT Home

रूपस्य दृष्ट्या नूतनस्य Model Y इत्यस्य 3D मॉडल् केन्द्रीयनियन्त्रणपट्टिकायाः ​​माध्यमेन द्रष्टुं शक्यते । नूतनं कारं नूतनस्य मॉडल् ३ इत्यस्य अग्रमुखस्य डिजाइनं निरन्तरं करोति, अधिकं सुडौ हेडलाइट् सेट् स्वीकुर्वति, मूलकोहराप्रकाशस्य डिजाइनं च रद्दं करोति । कारस्य पृष्ठभागः अपि नूतन मॉडल् ३ इत्यनेन सह सङ्गतः भविष्यति इति अपेक्षा अस्ति ।

आन्तरिकस्य दृष्ट्या नूतनं मॉडल् Y नूतनस्य मॉडल् 3 इत्यस्य डिजाइनशैलीं निरन्तरं करोति सम्पूर्णे केन्द्रकन्सोल् मध्ये परिवेशप्रकाशः अतीव दृष्टिगोचरः अस्ति, तथा च केन्द्रकन्सोल् इत्यत्र पदानुक्रमस्य प्रबलतरः भावः अस्ति नूतनं कारं नूतनं सुगतिचक्रं अपि सुसज्जितम् अस्ति, यत् गियरशिफ्टरं, पैडल टर्न् सिग्नल् च रद्दं करोति, तस्य स्थाने टर्न सिग्नल् संचालनं, सुगतिचक्रे स्क्रीन शिफ्टिंग् च स्थापयति केन्द्रस्य बाहुपाशस्य अग्रभागः अनुकरणीयकार्बनतन्तुना अलङ्कृतः अस्ति, पृष्ठीयवातानुकूलन-आउटलेट्-मध्ये लघुपर्दे अपि योजितुं शक्यते (स्रोतः आईटी हाउसः)

DJI Osmo Action 5 Pro action camera spy photos प्रथमवारं प्रकाशितम्: अद्यापि 1/1.3-इञ्च् सेंसर इत्यनेन सुसज्जितम्

१४ जुलै दिनाङ्के वार्तानुसारं ब्लोगर @OsitaLV इत्यनेन अद्य DJI इत्यस्य नूतनस्य Osmo Action 5 Pro action camera इत्यस्य प्रथमानि गुप्तचरचित्रं प्रकाशितम्, येन तस्य सेंसर आकारः १/१.३ इञ्च् अपरिवर्तितः इति पुष्टिः कृता


चित्रस्य स्रोतः: ब्लोगर @OsitaLV

जासूस-चित्रेषु दृश्यते यत् DJI Osmo Action 5 Pro एक्शन-कॅमेरा-इत्यस्य रूप-विन्यासः पूर्व-पीढीयाः Osmo Action 4-इत्यस्य सदृशः अस्ति ।अस्मिन् 1/1.3-इञ्च्-संवेदकेन, F2.8-एपर्चरेन, FOV-इत्यनेन च सुसज्जितम् अस्ति १५५° । (स्रोतः : IT House)


शोधकर्तारः मृदुरोबोट् निर्मान्ति यत् स्वयमेव विच्छेदनं कृत्वा अन्यैः रोबोट्-सहितं संलयनं कर्तुं शक्नोति

येल विश्वविद्यालयस्य प्रयोगशालायां रोबोटिक्सविशेषज्ञाः मृदुरोबोट्-इत्यस्य कृते एकं मार्गं विकसितवन्तः यत् ते पशवः कीटाः च कर्तुं शक्नुवन्ति इति केषाञ्चन अधिकविक्षोभजनककार्यस्य प्रतिकृतिं कुर्वन्ति — यथा, सरीसृपाः स्वयमेव विच्छिन्नाः भवन्ति, अथवा पिपीलिकाः अस्थायीरूपेण स्वशरीरस्य संलयनेन सेतुनिर्माणं कुर्वन्ति

एकस्मिन् डेमो-वीडियो-मध्ये वयं मृदु-चतुर्पाद-रोबोट्-इत्येतत् क्रन्दन्तं पश्यामः यदा पतिता शिला तस्याः पृष्ठपादौ अटति । पृष्ठपादयोः संयोजनं कुर्वन्तः प्रतिवर्तनीयाः सन्धिः विद्युत्प्रवाहेन तापितः आसीत्, येन रोबोट् पृष्ठपादात् मुक्तः भूत्वा पलायितुं शक्नोति स्म यद्यपि भिडियायां न दर्शितं तथापि अङ्गं पुनः संलग्नं कर्तुं अपि शक्यते ।

अन्यस्मिन् भिडियायां एकः क्रॉलिंग् रोबोट् मेजयोः मध्ये अन्तरालस्य माध्यमेन स्थातुं असमर्थः अस्ति, परन्तु त्रयः रोबोट् एकत्र संलयनं कर्तुं समर्थाः सन्ति (पुनः विद्युत्प्रवाहेन तापितानां मृदुकृतानां च सन्धिषु उपयोगेन) ततः अन्तरालस्य माध्यमेन एककरूपेण गन्तुं समर्थाः सन्ति

स्पेक्ट्रम आईईईई इत्यस्य अनुसारं एताः क्षमता: रोबोटिक्स-क्षेत्रे (विशेषतः मॉड्यूलर-रोबोटिक्स्) नवीनाः न सन्ति, परन्तु यांत्रिकसंयोजनेषु चुम्बकेषु च आधारिताः विद्यमानाः प्रणाल्याः कठोरप्रकृतयः सन्ति अत्र नवीनता अस्ति सन्धिः, यः द्विनिरन्तरतापप्लास्टिकफेनम् इति पदार्थेन, चिपचिपा बहुलकेन च निर्मितः अस्ति । एतेन संयोगेन सन्धिषु द्रवणं, विच्छेदनं च भवति, ततः पूर्वं पुनः एकत्र गोंदं कर्तुं शक्यते । (स्रोतः cnBeta)


नूतनः अन्तरिक्षसूटः उपलभ्यते : मूत्रं पेयजलरूपेण परिणतुं शक्यते

विज्ञानकथाग्रन्थेभ्यः प्रेरिताः १४ जुलै दिनाङ्के समाचारानुसारं वैज्ञानिकाः एकं अन्तरिक्षसूटं परिकल्पितवन्तः यत् मूत्रं पेयजलरूपेण परिवर्तयितुं शक्नोति, यत् अन्तरिक्षयात्रिकाणां चन्द्रे दीर्घकालं यावत् वाहनातिरिक्तक्रियाकलापं कर्तुं बहु साहाय्यं करिष्यति। अन्तरिक्षसूटस्य आद्यरूपः मूत्रं संग्रहीतुं, शुद्धं कृत्वा पञ्चनिमेषेषु पेयनलिकेण अन्तरिक्षयात्रिकाणां कृते प्रदातुं शक्नोति । अस्य डिजाइनं विज्ञानकथा उपन्यासे "ड्यून्" इत्यस्मिन् "स्टिल् सूट्" इत्यस्मात् प्रेरितम् अस्ति ।

सूटस्य विकासकाः नासा-संस्थायाः आर्टेमिस्-कार्यक्रमाय तस्य उपयोगं कर्तुं योजनां कुर्वन्ति, यस्य उद्देश्यं अस्ति यत् अस्य दशकस्य अन्ते यावत् मानवाः अन्यग्रहेषु दीर्घकालं यावत् जीवितुं कार्यं च कर्तुं शक्नुवन्ति इति अध्ययनं करणीयम्

वर्तमानकाले अन्तरिक्षयात्राकचराणां निष्कासनार्थं प्रयुक्तस्य अधिकतमशोषकवस्त्रस्य (MAG) आलोचना कृता अस्ति, तथा च वस्त्रं मूलतः वयस्कलंगोटम् अस्ति तथा च सम्प्रति अन्तरिक्षयात्रिकाः केवलं १ लीटरं जलं स्वस्य पेयपुटेषु वहितुं शक्नुवन्ति, यत् योजनाकृतदीर्घतरचन्द्रपदयात्रामिशनस्य कृते पर्याप्तं दूरम् अस्ति, यत् आपत्काले १० घण्टाः वा २४ घण्टापर्यन्तं वा स्थातुं शक्नोति।

उन्नत "स्टिल सूट" प्रणाली सिलिकॉन संग्रहकपः भवति यत् पुरुषाणां महिलानां च विभिन्नजननाङ्गाकारानाम् अनुकूलनं कर्तुं शक्यते तथा च लचीलवस्त्रस्य अनेकस्तरैः निर्मितेन अधोवस्त्रेण वेष्टितं भवति आर्द्रतासंवेदनशीलः वैक्यूमपम्पः सिलिकोनेन सह सम्बद्धः भवति कपः यदा अन्तरिक्षयात्री मूत्रं करोति तदा स्वयमेव सक्रियः भविष्यति। संगृहीतं मूत्रं छाननप्रणाल्यां प्रेष्य ८७% कार्यक्षमतायाः सह जले पुनः प्रयुज्यते । अस्मिन् यन्त्रे लवणात् जलं पृथक् कृत्वा मूत्रात् जलं आसमाटिक-प्रणाल्याः माध्यमेन निष्कासयितुं पम्पस्य उपयोगः भवति । (स्रोतः आईटी हाउसः)

*चित्र स्रोतः दृश्य चीन

स्टीव जॉब्स् - महान् पुरुषाणां सामान्यलक्षणं यत् ते स्वच्छकर्तृणां विरुद्धं भेदभावं न कुर्वन्ति, राष्ट्रपतिं प्रति अपि न पश्यन्ति।

पसन्दं अनुसरणं च कुर्वन्तुGeek Park वीडियो खाता

‍‍

‍‍‍‍‍‍