समाचारं

Surface Phone इत्यस्य मार्गं प्रशस्तं कुर्वन्? घरेलुनिर्मातारः Win11 मोबाईलफोन JX5 इति प्रक्षेपणं कुर्वन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् यद्यपि Microsoft इत्यस्य Surface Duo श्रृङ्खलायाः द्वय-पर्दे मोबाईल-फोन-उत्पाद-पङ्क्तिः जनानां दृष्ट्या बहिः फीकी अभवत्, तथा च ते Surface Phone-मोबाइल-फोन्-इत्यनेन विण्डोज-एण्ड्रोमेडा-प्रणाल्याः सुसज्जिताः अपि चिरकालात् गताः, परन्तु अधुना एव, घरेलुनिर्माता SZBOX (Shenzhen) इति यिमिंग शाङ्ग औद्योगिकविकासकम्पनी लिमिटेड् इत्यनेन विदेशेषु विण्डोज ११ इत्यनेन मूलतः सुसज्जितं स्मार्टफोन (लघुटैब्लेट्) "Meenhong JX5" इति प्रक्षेपणं कृतम्, यत् जनान् तस्य समयस्य स्मरणं करोति यत् Surface Phone इत्यस्य मार्गं प्रशस्तं कृतवान्

IT House इत्यनेन ज्ञातं यत् यन्त्रस्य समग्ररूपं भावः च Windows 10 ARM इत्यनेन सह Lumia 950/XL इत्यस्य सदृशं किञ्चित् अस्ति, परन्तु तत् बहु स्थूलतरम् अस्ति ।समग्रपरिमाणं १६१ x ९२ x २३ मि.मी, एतत् यतोहि यन्त्रं एकेन प्रशंसकेन सह आगच्छति, USB-C, USB-A 3.0, 2 USB-A 2.0, HDMI 2.0, Gigabit RJ45, 3.5mm audio interface इत्यनेन अपि सुसज्जितम् अस्ति, तथा च द्वय-पर्दे विस्तारं समर्थयति


विनिर्देशानां दृष्ट्या यन्त्रे ५.५ इञ्च् १९२०x१०९० रिजोल्यूशनस्य IPS LCD स्क्रीनः अस्ति ।Intel N100 प्रोसेसरस्य उपयोगेन, 12GB LPDDR5 RAM तथा 2TB भण्डारणस्थानेन सुसज्जितम् , Wi-Fi 6, Bluetooth 5.2 समर्थयति, तथा च आह्वानं कर्तुं, संजालसञ्चारं च कर्तुं वैकल्पिकेन 4G मॉड्यूलेन सुसज्जितं भवितुम् अर्हति । सम्प्रति यन्त्रं केवलं विदेशेषु एव विक्रीयते, यस्य मूल्यं ३५६ अमेरिकीडॉलर् (IT Home Note: वर्तमानकाले प्रायः २,५८७ युआन्) अस्ति ।