समाचारं

"थाईलैण्ड्देशे चीनीयमहिलायाः अङ्गविच्छेदनप्रकरणे" संदिग्धः मकाऊनगरे गृहीतः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : थाईलैण्डदेशे चीनीयमहिलायाः अङ्गविच्छेदप्रकरणे संदिग्धः मकाऊनगरे गृहीतः मुख्यभूमिपुलिसस्य हस्ते समर्पितः)

मकाऊ डेली तथा वायरलेस न्यूज इत्येतयोः १५ जुलै दिनाङ्के प्राप्तानां समाचारानुसारं थाईलैण्ड्देशे चीनीयमहिला यान् रुइमिन् (सुश्री यान्) इत्यस्याः हत्यायाः शङ्का आसीत् मा उपनामकः ३४ वर्षीयः पुरुषः संदिग्धः घटनायाः अनन्तरं मकाऊनगरं पलायितवान्, तत्र च सम्मिलितः आसीत् मकाऊनगरे विशाले धोखाधड़ीप्रकरणे मकाऊपुलिसः तं गृहीत्वा अद्य प्रातः (१५ तमे) प्रसंस्करणार्थं मुख्यभूमिपुलिसस्य हस्ते समर्पितवान्।

पुलिस द्वारा प्रदत्त संदिग्ध सूचना

प्रकरणस्य अनुसारं सम्बद्धः पुरुषः १० जुलै दिनाङ्के नकलीघटिकां प्यादां कर्तुं मध्यजिल्हे एकस्मिन् प्यादादुकाने गतः।सः एकेन कर्मचारीणा ज्ञात्वा पुलिसं आहूतवान्। पुलिसैः कार्यभारं स्वीकृत्य अनुवर्तनं कृत्वा ताइपा-नौका-स्थानके हाङ्गकाङ्ग-नगरं गन्तुं प्रवृत्तं मा-महोदयं सफलतया अवरुद्धवन्तः । प्रकरणस्य अन्वेषणकाले मुख्यभूमिपुलिसतः सूचना प्राप्ता यत् थाईलैण्ड्देशे मुख्यभूमिमहिलायाः वधस्य, अङ्गविच्छेदनस्य च शङ्का यः संदिग्धः आसीत् सः मकाऊनगरे निगूढः भवितुम् अर्हति इति परिचयसूचनायाः तुलनां कृत्वा सः एव निगूढः इति पुष्टिः अभवत् प्रकरणे सम्बद्धः व्यक्तिः मुख्यभूमिपुलिसस्य हस्ते समर्पितः अस्ति .

पूर्वसूचनानुसारं अद्यैव मलेशियादेशात् थाईलैण्ड्देशे प्रविष्टा ३८ वर्षीयः चीनदेशीयः महिला कतिपयान् दिनानि यावत् अन्तर्धानं कृतवती तस्याः अपहरणस्य शङ्का आसीत्, तस्याः परिवारात् दशलाखं युआन्-रूप्यकाणां मोचनं आग्रहितम्। अद्यतन-अनुसन्धानस्य समये थाई-पुलिसः तस्याः दग्ध-हस्तपुटस्य अवशेषान्, तस्याः मानवपाद-अवशेषः इति शङ्कितं च प्राप्य, सा मृता इति निष्कर्षः कृतः तस्याः महिलायाः अन्तर्धानानन्तरं तस्याः वीचैट् खाते अपि मकाऊ-नगरे क्रयणं कृतम् ।

पूर्वं निवेदितम्

थाईलैण्ड्देशे चीनीयमहिला अपहृत्य बलात्कारः कृतः, तस्याः अवशेषाः प्राप्ताः, ३२ वर्षीयः अनहुई-पुरुषः च प्रमुखः शङ्कितः अस्ति

१२ जुलै दिनाङ्के थाईलैण्ड्देशस्य बैंकॉक्-पुलिसः अवदत्एकः चीनदेशीयः महिला यान रुइमिन् (अनुवादः) २.कतिपयदिनानि यावत् अदृश्यः।

तस्याः मित्रैः प्रदत्तानां रिपोर्टिंग्-सूचनानाम् आधारेण पुलिसैः निगरानीय-स्थानात् महिलायाः अन्तिम-लेशाः प्राप्ताः ।


मृत्योः पूर्वं लापता महिलायाः निगरानीयचित्रम्

जुलै-मासस्य १३ दिनाङ्के "Missing Chinese Female Tourist" इति अन्यः प्रसंगः अभवत् ।नवीन प्रगति।

थाई-माध्यमानां समाचारानुसारं १३ दिनाङ्के मध्याह्ने पुलिसाः एकस्य ग्रामस्य समीपे प्रान्तरे आसन् ।पूर्वं लापता इति शङ्कितः व्यक्तिः प्राप्तःचीनदेशस्य मानवपादस्य अवशेषाः, २.यान् रुइमिन् मृतः इति अधिकतया सम्भाव्यते।



थाईपुलिसः ग्रामीणक्षेत्रे संदिग्धस्य पीडितस्य अवशेषान् प्राप्नोति

जुलैमासस्य १३ दिनाङ्के शङ्कितेः उत्पीडनस्य आह्वानं प्राप्तवन्तः परिवारजनाः नन्दु-सञ्चारकर्तृभ्यः अवदन् यत् पीडितायाः पिता अन्यैः ज्ञातिभिः सह १० दिनाङ्के थाईलैण्ड्-देशम् आगतः, अद्यापि थाईलैण्ड्-देशे एव अनुवर्तन-सूचनायाः प्रतीक्षां कुर्वन् अस्ति"पुलिसः अस्मान् अवदत् यत् ते पुष्टिं कर्तुं शक्नुवन्ति यत् प्राप्ताः अवशेषाः खलु पीडितस्य एव सन्ति, परन्तु डीएनए परीक्षणमपि क्रियते।"

परिवारजनानां कृते १० लक्षं रुप्यकाणि गृहीताः

लापता महिला, शङ्कितः च बहुकालात् परस्परं ज्ञातौ इति पुलिस अनुमानं करोति

यान् रुइमिनस्य पुरुषमित्रः कै बोक्सुआन् (लिप्यंतरणम्) पुलिस-स्थानम् अगच्छत् यत् तौअन्तिमः सम्पर्कः ३० जून दिनाङ्के आसीत्, वार्तालापस्य समये सा महिला उक्तवती यत् सा जुलै-मासस्य २ दिनाङ्के फुकेट्-नगरं गमिष्यति, ततः सा WeChat-सन्देशानां प्रतिक्रियां दातुं त्यक्तवती, परन्तु तस्याः दूरभाषः चालू एव आसीत् ।

यान् रुइमिन् अन्तर्धानस्य अनन्तरं .तस्य परिवारस्य सदस्यान् अज्ञातैः व्यक्तिभिः दूरभाषेण १० लक्षं युआन् मूल्येन ब्लैकमेलं कृतम् । . तत्क्षणमेव पुलिसैः अन्वेषणं आरब्धम्, चीनदूतावासेन सह प्रकरणस्य अन्वेषणस्य स्थितिविषये च संवादः कृतः ।

थाई पुलिसेन उक्तं यत्,चीनदेशस्य अनहुई-प्रान्तस्य ३२ वर्षीयः मा किङ्ग्यन् (लिप्यन्तरणम्) इति पुरुषः प्रमुखं अपराधं कृतवान् इति शङ्का अस्ति ।

स्थानीयसमये जुलैमासस्य १३ दिनाङ्के थाईलैण्ड्-महानगरीयपुलिसस्य उपनिदेशकः मीडियाभिः सह साक्षात्कारं स्वीकृत्य प्रकरणस्य समयरेखां घोषितवान् । जूनमासस्य २६ दिनाङ्के चीनदेशस्य महिला यान् रुइमिन् मलेशियादेशात् प्रस्थिता, एकान्ते थाईलैण्ड्देशं प्रति प्रस्थिता । जूनमासस्य २८ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं सा मित्रैः सह पटायानगरं गत्वा ३० दिनाङ्के बैंकॉक्-नगरं प्रत्यागतवती । ३० जून दिनाङ्के संदिग्धः मा किङ्ग्यन् सिङ्गापुरतः थाईलैण्ड्देशं गतः ।

स्थानीयसमये जुलैमासस्य प्रथमे दिने यान् रुइमिन् केवलं सुखुमविट्-मण्डलं प्रति टैक्सी-यानस्य प्रशंसाम् अकरोत् ततः अन्तर्धानं जातः । तस्याः रात्रौ २३:०० वादनपर्यन्तं तस्याः सखी तया सह सम्पर्कं कर्तुं असमर्था आसीत्, अतः सा पुलिसं आहूतवती । निगरानीयस्य समीक्षां कृत्वा थाई-पुलिसः तत् ज्ञातवान्यान् रुइमिन् सुखुम्विट्-मण्डले आगमनानन्तरं १७:२६ वादने मा किङ्ग्यन् इत्यनेन सः उद्धृतः ।

तस्मिन् दिने बैंकॉक्-नगरस्य मार्गपार्श्वे एकस्मिन् विपणौ निगरानीयकैमरेण गृहीतौ ।हस्तेन हस्तेन गत्वा पुनः कारं प्रति गच्छन्तु, तथा च तौ पूर्वं बहुवारं थाईलैण्ड्-देशे प्रविष्टौ आस्ताम्, अतः पुलिसैः शङ्कितं यत् तौ चिरकालात् परस्परं ज्ञातौ भवेताम् इति ।


यान् रुइमिन्, मा किङ्ग्यन् च निगरानीयद्वारा एकत्र शॉपिङ्ग् कुर्वतः छायाचित्रं गृहीतवन्तौ

स्थानीयसमये जुलैमासस्य प्रथमदिनाङ्के सायं निगरानीयवीडियोमध्ये संदिग्धः मा किङ्ग्यन् एकः एव स्वनिवासस्थानात् दूरं गत्वा चोनबुरीप्रान्तं प्रति गच्छन् दृश्यते।१२ स्थानेषु स्थगितवान् , भवन्तः केवलं केषुचित् स्थानेषु पार्कं कृत्वा केषुचित् स्थानेषु अवतरन्ति।तस्य आसीत्निर्जनभूमौ सूटकेसस्य दहनम्, निर्जनभूमिसमीपे एकः तडागः आसीत्, यत्र सः पुनरागमनात् पूर्वं प्रायः १ घण्टा ५ निमेषान् यावत् स्थितवान् ।

२ जुलै दिनाङ्के स्थानीयसमये प्रातः ५ वादने संदिग्धः अन्तिमस्थानात् दूरं गत्वा पुनः बैंकॉक्नगरं गत्वा जुलाईमासस्य ३ दिनाङ्कपर्यन्तं होटेले स्थातुं गतः। तदनन्तरं सः भाडायानं प्रत्यागत्य तस्मिन् अपराह्णे देशात् बहिः हाङ्गकाङ्ग-नगरं गत्वा मकाऊ-नगरं गतः ।

लापता महिलायाः खातेः मकाऊ-नगरे धनं व्यययति स्म

सीमाशुल्क-अन्य-अभिलेखानां अनुसारं मा किङ्ग्यन्-महोदया स्वस्य होटेल-कक्षं पश्यन् थाईलैण्ड्-देशात् निर्गन्तुं विमानं स्वीकृत्य जुलाई-मासस्य ३ दिनाङ्के वाहनं भाडेन स्वीकृतवती, परन्तु यान् रुइमिन-देशं त्यक्तवान् इति प्रमाणं नास्ति

पुलिसेन उक्तं यत्, 2017 तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के ।Yan Ruimin इत्यस्य WeChat भुक्तिलेखेन मकाऊनगरस्य Venetian Hotel इत्यस्य समीपे durian, dumplings इत्यादीनि खाद्यानि क्रीतानि

पुलिस मन्यते यत् संदिग्धः तृतीयदिनाङ्कस्य प्रातःकाले पीडितां मारितवान् स्यात्, शवस्य विघटनं कृत्वा कृष्णवर्णीयप्लास्टिकपुटे गुलाबीसूटकेसमध्ये स्थापयित्वा, ततः बहुषु निर्जनस्थानेषु वाहनं कृत्वा मानवसहितं शरीरस्य अङ्गं विकीर्णं कृतवान् स्यात् पादावशेषः।सघनवनेन परितः तडागस्य समीपे एव प्राप्तम्।