समाचारं

इटालियनस्य शीर्षस्य शैक्षणिकस्य शास्त्रीयस्य तैलचित्रकारस्य यूजीन डी ब्लास् इत्यस्य चरित्रकार्यम्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१९ शताब्द्याः अन्ते यूरोपीयकलानां इतिहासे यूजीन डी ब्लास् स्वस्य अद्वितीयकलाशैल्या, गहनचित्रकलाअर्थेन च शैक्षणिकशास्त्रीयचित्रकलायां उत्कृष्टः प्रतिनिधिः अभवत् सः आस्ट्रिया-शैल्या परिपूर्णे लघुनगरे अबानो-नगरे जन्म प्राप्नोत्, तस्य मातापितरौ आस्ट्रिया-देशस्य स्तः ।
यूजीन डी ब्लास् बाल्यकालात् एव स्वमातापितृभिः सह निवसति स्म तस्य बाल्यकालः आस्ट्रिया-इटली-देशयोः मिश्रणे एव व्यतीतः । एषः पार-सांस्कृतिकवृद्धि-अनुभवः न केवलं तस्य अद्वितीय-कला-दृष्टिकोणस्य आकारं दत्तवान्, अपितु भिन्न-भिन्न-सामाजिक-वर्गस्य जीवन-स्थितेः गहन-अवलोकनं प्राप्तुं अपि समर्थः अभवत् स्वपरिवारस्य प्रभावेण सः चित्रकलायां तीव्ररुचिं प्राप्य कलात्मक-अन्वेषणस्य दीर्घयात्राम् आरब्धवान् ।



शैक्षणिककलाविद्यालये शास्त्रीयचित्रकलायां निपुणः इति नाम्ना यूजीन डी ब्लास् सृष्टौ सर्वदा कठोरवृत्तेः पालनम् करोति । सः शास्त्रीयचित्रकलाविधिषु प्रवीणः अस्ति, तस्य रचना-वर्ण-प्रकाश-छाया-प्रयोगः सिद्धि-बिन्दुं प्राप्तवान् । परन्तु सः शास्त्रीयतावादस्य ढाञ्चे न लप्य, अपितु एतत् कलारूपं आधुनिकजीवनेन सह संयोजयित्वा तत्कालीनविशिष्टलक्षणयुक्तानि चित्रमाला निर्मितवान्
यूजीन डी ब्लास् इत्यस्य चित्रेषु वास्तविकजीवनस्य दृश्यानि तस्य प्रियविषयाः अभवन् । सुकुमारब्रशकार्यस्य समृद्धवर्णानां च माध्यमेन सः १९ शताब्द्याः अन्ते यूरोपीयसामान्यजनानाम् जीवनदृश्यानि प्रेक्षकाणां समक्षं सजीवरूपेण प्रस्तुतं करोति एतेषां चित्राणां न केवलं अत्यन्तं उच्चं कलात्मकं मूल्यं वर्तते, अपितु महत्त्वपूर्णं ऐतिहासिकं महत्त्वं अपि अस्ति । ते अस्मान् तस्य युगस्य सामाजिकदृश्यस्य खिडकीं प्रयच्छन्ति, येन तस्य युगस्य संस्कृतिः, रीतिरिवाजः, जनानां मानसिकदशा च गहनतया अवगतिः भवति













































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।