समाचारं

Teamfight Tactics Set11 Yiguan Cup Global Finals सफलतया समाप्तम्! डिशसोप् चॅम्पियनशिपं प्राप्नोति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य १४ दिनाङ्के बीजिंग-समये बहुप्रतीक्षितः Teamfight Tactics Set11 Yiguan Cup Global Finals इति कार्यक्रमः आधिकारिकतया Chengdu-नगरस्य Qingbaijiang District इति स्थले आरब्धः अस्मिन् वर्षे Teamfight Tactics Set11 Yiguan Cup Global Finals इत्यस्य स्थलरूपेण किङ्ग्बैजिआङ्ग-मण्डलस्य दीर्घः इतिहासः अस्ति तथा च अस्य एशियायाः बृहत्तमः कंटेनर-केन्द्र-स्थानकः अस्ति, चेङ्गडु-अन्तर्राष्ट्रीय-रेलवे-बन्दरगाहस्य स्थानम् अस्ति, तथा च the China-Europe Express (Chengdu-Chongqing) प्रस्थानबन्दरगाहः, गन्तव्यबन्दरगाहः, पारगमनबन्दरगाहः च मुक्तव्यापारक्षेत्राणि, व्यापकबन्धकक्षेत्राणि, राष्ट्रियस्यार्थिकविकासक्षेत्राणि च इत्यादीनि बहवः "सुवर्णचिह्नानि" सन्ति अन्तिमेषु वर्षेषु राष्ट्रिय-प्रान्तीय-नगरपालिका-क्रीडाविभागानाम् परिचर्यायाः समर्थनेन च चेङ्गडु-विश्वविद्यालयस्य बास्केटबॉल-क्रीडा, पार्कोर-विश्वकपः, अन्तर्राष्ट्रीय-फुटसल-चैम्पियनशिपः, "चीन-कप"-अन्तर्राष्ट्रीय-क्रीडा च इत्यादीनि अन्तर्राष्ट्रीय-कार्यक्रमाः सफलतया आयोजिताः सन्ति ओरिएण्टरिंग् भ्रमणम् फिटनेस"।



यथा वयं सर्वे जानीमः, ई-क्रीडा क्रमेण युवानां नगराणां च संयोजनस्य सेतुः भवति । "गोल्डन फावड़ायुद्धं तथा दलयुद्धरणनीतिः" इत्यनेन प्रतिनिधित्वं कृत्वा ई-क्रीडाकार्यक्रमाः न केवलं प्रतिस्पर्धात्मकक्रीडाणां भोजः, अपितु युवानां जीवनशक्तिः, नगरीयनवीनताभावना च सम्यक् प्रदर्शनं भवति अस्मिन् समये "गोल्डन फावड़ायुद्धम्" ओपन नेशनल् फाइनल, "लीग आफ् लेजेण्ड्स्: टीमफाइट रणनीतयः" ओपन नेशनल् फाइनल, तथा "लीग आफ् लेजेण्ड्स्: टीमफाइट टैक्टिक्स" SET11 यिगुआन् कप ग्लोबल फाइनल च किङ्ग्बैजियाङ्ग-मण्डले अवतरितम् न केवलं अधिकान् जनाः अस्य सुन्दरस्य नगरस्य विषये अधिकं ज्ञातुं शक्नुवन्ति, अपितु आयोजनस्य सफलतया आतिथ्यं कृत्वा अधिकाः जनाः विश्वस्य लोकप्रियतमस्य बौद्धिकक्रीडायाः अद्वितीयं आकर्षणं अनुभवितुं शक्नुवन्ति



Teamfight Tactics Set11 Yiguan Cup Global Finals इत्यस्य अन्तिमदिने सीएन, एएमईआर, एपीएसी, ईएमईए इत्यादीनां चतुर्णां प्रमुखप्रतियोगिताक्षेत्राणां अष्टौ शीर्षस्थाः खिलाडयः एकस्मिन् एव मञ्चे स्पर्धां कृतवन्तः पञ्चसु अतीव तीव्रस्पर्धासु अमेर-विभागस्य डिशसोप् सफलतया चॅम्पियनशिपं प्राप्तवान् । उल्लेखनीयं यत् डिशसोप् इत्यस्य विजयेन विगतचतुर्णां टीएफटी ग्लोबल फाइनल-क्रीडासु अमेर्-विभागस्य तृतीयं चॅम्पियनशिपम् अपि अभवत्, यत् अस्मिन् विभागे टीएफटी-सङ्घस्य प्रतिस्पर्धां दर्शयति



अस्मिन् अन्तिमे डिशसोप् इत्यस्य प्रदर्शनं अत्यन्तं स्थिरम् आसीत् । प्रथमक्रीडायाः आरम्भे षष्ठस्थाने निर्गमनस्य अतिरिक्तं तदनन्तरं चतुर्षु क्रीडासु डिशसोप् क्रमशः प्रथमं, द्वितीयं, चतुर्थं, प्रथमस्थानं च प्राप्तवान् न केवलं द्विवारं शिखरं सफलतया प्राप्तवान्, अपितु अत्यन्तं महत्त्वपूर्णे २० बिन्दुयुक्ते शिखरतन्त्रे अपि सफलतया शिखरं प्राप्तवान् ।



यत्र डिशसोपः शिखरं प्राप्तवान् तत्र द्वयोः क्रीडायोः डिशसोपः क्रमशः फेङ्गनुऋषिस्य, पर्वतस्य समुद्रस्य च चित्रस्य स्क्रॉल-वचनस्य च उपयोगं कृतवान् । विशेषतः अन्तिमे क्रीडने डिशसोप् इत्यनेन धूमकेतुस्य तन्त्रस्य उपयोगेन प्रत्यक्षतया त्रितारकस्य टाइटन् इत्यस्य संवर्धनं कृतम्, युद्धस्य ज्वारं परिवर्त्य बिन्टेयम् इत्यस्य पराजयः कृतः, यस्य त्रितारक एनी आसीत् इदं वक्तव्यं यत् डिशसोपस्य लाइनअपस्य अवगमनं, परिचालनविचाराः, प्रमुखक्रीडासु च विशालहृदयम् सर्वं तत् स्तरं प्रतिबिम्बयति स्म यत् अस्मिन् समये डिशसोप् यथार्थतया उपाधिं अर्हति।







अवश्यं यद्यपि डिशसोप्स् सफलतया चॅम्पियनशिपं जित्वा सीएन विभागस्य त्रयः शीर्षस्थाः खिलाडयः ली तुचुआन्, निङ्ग ली, ली शाओ च अपि तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः विशेषतः निङ्ग ली, ली शाओ च अस्मिन् अन्तिमपक्षे सफलतया शीर्षस्थानं प्राप्तवन्तौ, उभौ च Death lineup इत्यस्य उपयोगं कृतवन्तौ । द्वयोः क्रीडकयोः क्रमशः तृतीयचतुर्थस्थानं, ली तुचुआन् च षष्ठस्थानं प्राप्तम् ।वस्तुतः टीएफटी ग्लोबल फाइनल इत्यस्मिन् सीएन-क्रीडकाः तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः





अन्यः खिलाडी यः शीर्षस्थानं प्राप्तवान् सः एपीएसी विभागस्य अस्ता१ आसीत्, यः स्वस्य सप्तकागदकटितपरीभिः सह सफलतया शीर्षस्थानं प्राप्तवान् । अस्मिन् टीएफटी वैश्विक-अन्तिम-क्रीडायां सर्वेषां प्रमुखानां पङ्क्तिषु तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतम् इति द्रष्टुं न कठिनम् ।



अन्ते पुनः डिशसोप् इत्यस्मै चॅम्पियनशिपं जित्वा अभिनन्दनं कुर्मः! तस्मिन् एव काले पुनः सीएन-क्रीडकानां कृते जयजयकारं कुर्मः, अग्रिमे Teamfight Tactics Global Finals-क्रीडायां तेषां उत्तमं प्रदर्शनं च कामयामः |