समाचारं

सः ज़ेशुः अन्वेषणं कृतवान्!

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार

नवीनतमं वित्तीयभ्रष्टाचारविरोधी प्रतिवेदनम् अत्र अस्ति!

१५ जुलै दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य आधिकारिकजालस्थले राज्यपरिवेक्षणआयोगेन च तत् घोषितम्चीनस्य कृषिविकासबैङ्कस्य सिचुआनशाखायाः पार्टीसमितेः सदस्यः तथा व्यापारविभागस्य पार्टीसमितेः सचिवः सः जेशुःअनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का वर्तते, सम्प्रति अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणनिरीक्षणदलेन तथा च चीनस्य कृषिविकासबैङ्के राष्ट्रियपरिवेक्षणायोगेन तथा च मेशाननगरस्य पर्यवेक्षकसमित्या, सिचुआन प्रान्त।


सार्वजनिकसूचनाः दर्शयन्ति यत् हे ज़ेशुः चीनस्य कृषिविकासबैङ्कस्य कृते बहुवर्षेभ्यः कार्यं कृतवान् अस्ति तथा च सिचुआनप्रान्ते चीनस्य कृषिविकासबैङ्कस्य जियाङ्गशाखायाः अध्यक्षः, सिचुआनशाखायाः निवेशविभागस्य निदेशकः च अभवत्


अस्मिन् वर्षे एप्रिलमासे हे जेशुः "चीनस्य कृषिविकासबैङ्कस्य सिचुआनशाखायाः विक्रयविभागस्य पार्टीसमितेः सदस्यः पार्टीसमितेः सचिवः च" इति मीडियासहितं साक्षात्कारं स्वीकृतवान्, २०२३ तमे वर्षे विक्रयः इति च अवदत् सिचुआनशाखायाः विभागः ग्रामीणोद्योगानाम् परिवर्तनं प्रवर्धयितुं कृषिउत्पादनं, आयवर्धनं च अन्यक्षेत्रेषु ध्यानं ददाति एव।

२३ एप्रिल दिनाङ्के राज्यस्य वित्तीयपरिवेक्षणप्रशासनब्यूरो इत्यस्य सिचुआन् पर्यवेक्षणब्यूरो इत्यस्य आधिकारिकजालस्थले दर्शितं यत्,चीनस्य कृषिविकासबैङ्कस्य सिचुआनशाखायाः व्यापारविभागस्य महाप्रबन्धकरूपेण हे ज़ेशुस्य योग्यतां नियामकेन अनुमोदिता, हे ज़ेशु योग्यतायाः अनुमोदनस्य तिथ्याः ३ मासानां अन्तः पदं स्वीकुर्यात्, अनुमोदनस्य तिथिः च एप्रिल-मासस्य १६, २०२४ अस्ति ।


अद्यैव अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य आधिकारिकजालस्थले चीनस्य साम्यवादीपक्षस्य चीनकृषिविकासबैङ्कसमित्याः केन्द्रीयनिरीक्षणस्य "लुक बैक" सुधारणप्रगतेः विषये प्रतिवेदनं प्रकाशितम्। प्रतिवेदने उक्तं यत् चीनस्य कृषिविकासबैङ्केन "शून्यसहिष्णुता" इति मनोवृत्त्या भ्रष्टाचारस्य अन्येषां च अनुशासनात्मकानां अवैधकार्याणां च घोरदण्डं दातुं बैंकाधारितदलैः सह समन्वयतन्त्रं सुदृढं कृतम् अस्ति भ्रष्टाचारस्य, गम्भीर-अनुशासनात्मक-अवैध-प्रकरणानाम् सख्तीपूर्वकं अन्वेषणं, निबन्धनं च, तथा च प्रान्तीय-स्तरस्य प्रान्तीय-शाखाः पूर्ण-कवरेज-पर्यवेक्षणं कार्यान्विताः ।

अस्मिन् वर्षे आरभ्य चीनदेशस्य कृषिविकासबैङ्कस्य बहवः अधिकारिणः अन्वेषणं कृतम् अस्ति । २ अप्रैल दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणनिरीक्षणदलस्य तथा चीनस्य कृषिविकासबैङ्के राज्यपरिवेक्षणआयोगस्य तथा अनुशासननिरीक्षणपर्यवेक्षणस्य शान्क्सीप्रान्तीयआयोगस्य अनुसारंचीनस्य कृषिविकासबैङ्कस्य पूर्वप्रथमस्तरीयनिदेशकः लु चुन्कैःअनुशासनस्य कानूनस्य च गम्भीर-उल्लङ्घनस्य शङ्कितः सः अनुशासननिरीक्षणस्य केन्द्रीय-आयोगस्य अनुशासन-निरीक्षण-पर्यवेक्षण-दलेन, चीन-देशस्य कृषि-विकास-बैङ्कस्य राष्ट्रिय-पर्यवेक्षण-आयोगेन, शान्क्सी-प्रान्तीय-पर्यवेक्षण-समित्या च अनुशासनात्मक-समीक्षायाः, पर्यवेक्षिक-अनुसन्धानस्य च अधीनः आसीत् .

१६ मे दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलस्य तथा चीनस्य कृषिविकासबैङ्के राज्यपरिवेक्षणआयोगस्य तथा अनुशासननिरीक्षणपर्यवेक्षणस्य गुइझोउ प्रान्तीयआयोगस्य अनुसारंचीनस्य कृषिविकासबैङ्कस्य तृतीयग्राहकविभागस्य पूर्वमहाप्रबन्धकः ली गुआङ्गःअनुशासनानां कानूनानां च गम्भीर उल्लङ्घनस्य शङ्कितः सः अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलेन तथा चीनदेशस्य कृषिविकासबैङ्कस्य राष्ट्रियपर्यवेक्षणायोगेन गुइझोउप्रान्तस्य पर्यवेक्षणेन अन्वेषणेन च अनुशासनात्मकसमीक्षायाः अधीनः आसीत् Qiandongnan प्रान्त पर्यवेक्षी समिति।

तदतिरिक्तं अस्मिन् वर्षे जनवरीमासे चीनस्य कृषिविकासबैङ्कस्य मुख्यकार्यालयस्य विशेषज्ञसमितेः उपाध्यक्षः झाओ फुझौ "द्विगुणं उद्घाटितः" आसीत् सूचनायां सूचितं यत् झाओ फुझौ उद्यमानाम् ऋणं दत्त्वा विशेषतया महतीं हानिम् अकुर्वत् इति राष्ट्रियविनियमानाम् उल्लङ्घनं कृतवान् सः ऋणनिर्गमनस्य, कर्मचारीनियुक्तेः, अभियांत्रिकीपरियोजनानां अनुबन्धस्य च दृष्ट्या अन्येषां कृते लाभं प्राप्तुं स्वस्य पदस्य लाभं गृहीतवान्, अवैधरूपेण च स्वीकृतवान् विशालाः सम्पत्तिः। इति

सम्पादकः - कप्तानः

समीक्षाः मुयुः