समाचारं

कथ्यते यत् MediaTek Arm server processor: TSMC 3nm, आगामिवर्षस्य उत्तरार्धे सामूहिकं उत्पादनं प्रविशति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् ताइवानस्य मीडिया "Economic Daily" इत्यनेन अद्य ज्ञापितं यत् MediaTek Arm architecture server processor market इत्यत्र प्रवेशं करिष्यति तथा च TSMC इत्यस्य 3nm प्रक्रियायाः उपयोगं करिष्यति।सर्वर-श्रेणीयाः CPUs तथा GPUs निर्मायताम्, आगामिवर्षस्य उत्तरार्धे सामूहिक-उत्पादनार्थं प्रयतन्ते ।

मीडियाटेक इत्यनेन प्रासंगिकानां अफवानां प्रतिक्रिया न दत्ता।


ताइवानस्य मीडिया-रिपोर्ट्-पत्रेषु सूचितं यत् वर्तमान-ए.आइ.मध्य-निम्न-अन्त-एआइ-सर्वर् उच्च-ऊर्जा-दक्षता-गणना-शक्तौ केन्द्रीक्रियन्ते

MediaTek अस्मिन् समये मध्यतः निम्न-अन्तपर्यन्तं AI सर्वरक्षेत्रम् अपि लक्ष्यं करोति ।, माइक्रोसॉफ्ट, गूगल, मेटा इत्यादिभ्यः क्लाउड् सर्वरनिर्मातृभ्यः प्रोसेसर-आदेशानां भागं प्राप्तुं Arm आर्किटेक्चरस्य ऊर्जा-दक्षता-लाभानां लाभं ग्रहीतुं लक्ष्यं भवति

IT House इत्यनेन ज्ञातं यत् MediaTek इदानीं Arm Total Design व्यापकडिजाइनपारिस्थितिकीतन्त्रपरियोजनायाः सदस्यः अस्ति तथा च Arm Neoverse कम्प्यूटिंग् उपतन्त्रमञ्चेन प्रदत्तस्य IP इत्यस्य संकुलस्य साहाय्येन सर्वर CPU चिप्स् शीघ्रं निर्मातुम् अर्हति


प्रतिवेदनानि सूचयन्ति यत् मीडियाटेकः योजनां करोति २०२५ तमस्य वर्षस्य प्रथमार्धे सर्वर प्रोसेसर चिप् टेप-आउट् सम्पूर्णम् , २०२५ तमस्य वर्षस्य उत्तरार्धे लघु-मात्रायां शिपिंग-पदे प्रवेशं कृत्वा, २०२६ तमे वर्षे च मात्रां वर्धयन् । आशावादीरूपेण मीडियाटेकः सर्वर-सीपीयू-क्षेत्रे ५% मार्केट्-भागं गृह्णीयात् इति अपेक्षा अस्ति ।