समाचारं

अतीव आकर्षकस्वरैः बनावटेन च सह एकः परिदृश्यः︱ब्रिटिशः कलाकारः दान हाउड्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



दान हाउडेन् एकः प्रतिभाशाली चित्रकारः अस्ति यः लिवरपूल् जॉन् मूर्स् विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् । दान हाउडेन् इत्यस्य कलात्मकयात्रा चित्रकलाप्रेमेण प्राकृतिकसौन्दर्यस्य तीक्ष्णग्रहणेन च आरब्धा । तस्य कृतिषु , यानि वर्तननद्यः , ललितपर्वताः , शान्तसरोवराणि विशालानि वनानि च स्युः, ते जीवन्भावपूर्णाः सन्ति । साधारणदृष्टान्तसाधनानाम् उपयोगेन सः एतादृशीम् आकर्षकचित्रं निर्मातुं समर्थः अस्ति येन जनाः शान्तं भव्यं च दृश्यं निमग्नाः इव अनुभूयन्ते



दान हाउडेन् इत्यस्य कृतीनां स्वराः अतीव आकर्षकाः सन्ति, तथा च सः वातावरणस्य निर्माणार्थं, भावानाम् अभिव्यक्तिं कर्तुं च वर्णस्य उपयोगं कर्तुं कुशलः अस्ति । तस्य चित्रेषु उष्णं सूर्यास्तं, नवीनं प्रातःकाले कुहरणं, रात्रौ आकाशे गहनं ताराप्रकाशं च द्रष्टुं शक्यते । एते वर्णाः न केवलं चित्रस्य दृश्यप्रभावं समृद्धयन्ति, अपितु कार्यस्य भावात्मकगहनतां अपि वर्धयन्ति । वर्णस्य उपयोगस्य अतिरिक्तं चित्रस्य बनावटस्य विवरणस्य च विषये दान हाउडेन् अपि बहु ध्यानं ददाति । सुकुमार-ब्रश-कार्यस्य, सटीक-रचनायाः च माध्यमेन सः प्रत्येकं पत्रं, प्रत्येकं जलबिन्दुं च सजीवरूपेण चित्रयति । विवरणस्य अनेन अनुसन्धानेन तस्य कृतयः अत्यन्तं अलङ्कारिकाः कलात्मकाः च भवन्ति ।
दान हाउडेन् इत्यस्य कृतीः न केवलं प्रकृतेः वर्णनानि सन्ति, अपितु प्रकृतेः सौन्दर्यस्य प्रशंसा, विस्मयः च सन्ति । दृष्टान्तरूपेण सः प्रकृतेः भव्यतां शान्तिं च प्रत्येकं प्रेक्षकं प्रति प्रसारयति, येन जनाः प्रकृतेः शक्तिं सौन्दर्यं च अनुभवन्ति एकः ब्रिटिश-कलाकारः इति नाम्ना दान-हाउडेन्-इत्यस्य कार्यस्य अन्तर्राष्ट्रीय-स्तरस्य अपि व्यापक-मान्यता प्राप्ता अस्ति । तस्य चित्राणि पुस्तकेषु, पत्रिकासु, विज्ञापनेषु इत्यादिषु क्षेत्रेषु बहुधा उपयुज्यन्ते, येन एतेषु माध्यमेषु अद्वितीयः कलात्मकः स्वादः भवति । तस्मिन् एव काले अधिकैः कलाप्रेमिभिः व्यावसायिकैः च सह स्वस्य सृजनात्मकविचाराः कलात्मकसाधनाश्च साझां कर्तुं सः अनेकानि व्यक्तिगतप्रदर्शनानि कृतवान्, कलाप्रदर्शनेषु भागं गृहीतवान् च

























































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।