समाचारं

एकदा लारियनः "Fallout" इत्यस्य विकासं कर्तुम् इच्छति स्म

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लारियन-प्रमुखः स्वेन् विन्के इत्यनेन अद्यतनसाक्षात्कारे उक्तं यत् यदि स्टूडियो "बाल्डुर्स् गेट" इत्यस्य प्राधिकरणं प्राप्तुं असफलः भवति तर्हि "फॉलआउट्" अग्रिमः लक्ष्यः भवितुम् अर्हति


एतेन वक्तव्येन समुदाये प्रबलप्रतिक्रिया उत्पन्ना, अनेके क्रीडकाः अस्य सहकार्यस्य प्रचारं कर्तुं आशां कृतवन्तः । एकः प्रखरः प्रशंसकः पोस्ट् कृतवान् यत् "अहं स्वस्य बाहुं च्छिन्दितुं शक्नोमि येन लारियनः Fallout निर्मातुम् अर्हति।"


अनेके क्रीडकाः पूर्वमेव कल्पयितुं आरब्धाः यत् "Fallout" इत्यस्य Larian संस्करणं कीदृशं भविष्यति, अपि च विविधजातीयैः सह वुशान् गमनस्य दृश्यं प्रति शीघ्रं अग्रे गतवन्तः: "भवन्तः उन्मत्तस्य भूतस्य नेत्रेषु प्रेम्णा अवलोकितवन्तः, भवन्तः च अनुभूतवन्तः तत्र किमपि "वयं मृत्युनखेन सह यौनसम्बन्धं स्थापयितुं एतावत् समीपे स्मः!"


"Fallout" इत्यस्य Larian संस्करणस्य गेमप्ले विषये अपि क्रीडकानां स्वकीयाः विचाराः सन्ति, परन्तु अधिकांशजना: आशां कुर्वन्ति यत् श्रृङ्खलायां प्रथमद्वयस्य क्रीडाशैल्यां क्रीडा पुनः आगन्तुं शक्नोति, यतः एषा एव वार-आधारित-प्रणाली अस्ति as "बलदुरस्य द्वारम् ३" इति ।

दुर्भाग्येन क्रीडकानां उच्चस्वरस्य अभावेऽपि लारियनः सम्प्रति स्वस्य आईपी-द्वयं आरपीजी-विकसयति, अन्यपरियोजनानां निर्वहणार्थं संसाधनं च कठिनम् अस्ति कदाचित् अस्माभिः प्रथमं नूतनं "ईश्वरीयत्वं" कार्ये अस्माकं अपेक्षाः स्थानान्तरितव्याः।