समाचारं

अ-शेयरः फटितवान् ! ICBC, कृषि बैंक ऑफ चाइना, चीन निर्माण बैंक, बैंक ऑफ चाइना...

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

नमस्कारः सर्वेभ्यः, अद्यतनस्य A-share market इत्यस्य समीक्षां कुर्मः।

अद्य शङ्घाई समग्रसूचकाङ्कः संकुचितः उतार-चढावः च अभवत् ।



चतुर्णां प्रमुखबैङ्कानां शेयरमूल्यानि सर्वाणि चायनस्य औद्योगिकव्यापारिकबैङ्कस्य, चीनस्य कृषिबैङ्कस्य, चीननिर्माणबैङ्कस्य च विलम्बेन व्यापारे प्रायः २% वृद्धिं प्राप्तवन्तः, तेषां शेयरमूल्यानि सर्वाणि अभिलेखात्मकानि उच्चतमस्तरं प्राप्तवन्तः .






यांगत्ज़े इलेक्ट्रिक पावर पुनः अभिलेख उच्चतमं कृतवान्!


शेनवान् होङ्गयुआन् इत्यस्य रणनीतिदलेन विश्लेषितं यत् तृतीयत्रिमासे विपण्यं दुर्बलं अस्थिरं च भविष्यति, चतुर्थे त्रैमासिके च सूचकाङ्कः वर्धते इति निर्णयं निर्वाहयति।शैल्याः दृष्ट्या तृतीयत्रिमासे न्यूनमात्रायां लाभांशस्य वर्चस्वम् अस्ति ।, प्रमुखोद्योगेषु विद्युत्शक्तिः, विद्युत्जालसाधनं, बैंकिंग् च सन्ति ।

अङ्गारक्षेत्रं अस्य लाभस्य अग्रणी अभवत्, यत्र शान्क्सी कोल इन्टरनेशनल्, चाइना शेन्हुआ च शीर्षलाभानां मध्ये अस्ति ।


चलचित्रस्य दूरदर्शनस्य च अवधारणा सुदृढा अभवत्, जिन्यी चलच्चित्रं दूरदर्शनं च सीमां यावत् वर्धितम्, हुआनरुई शताब्दी, वाण्डा चलच्चित्रं, ताङ्गडे चलच्चित्रं दूरदर्शनं च, झोङ्गनन् मीडिया इत्यादयः ३% अधिकं वर्धिताः


रहस्यमयः निधिः पुनः एकवारं विपण्यस्य रक्षणार्थं विपण्यां प्रवेशं कर्तुं शक्नोति, तथा च CSI 300 ETF, CSI 500 ETF, CSI 1000 ETF इत्यादीनां बहवः ETFs इत्यस्य व्यापारस्य मात्रायां तीव्ररूपेण वृद्धिः अभवत्