समाचारं

गूगलस्य मूलकम्पनी अल्फाबेट् साइबरसुरक्षाकम्पनीं विज् इत्यस्य अधिग्रहणं २३ अरब डॉलरं कर्तुं योजनां करोति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



Leidi.com राकुटेन् जुलाई १५

गूगलस्य मातापिता अल्फाबेट् साइबरसुरक्षास्टार्टअप विज् इत्यस्य अधिग्रहणार्थं वार्तायां वर्तते इति विषये परिचिताः जनाः वदन्ति।

कुलव्यवहारमूल्यं २३ अरब डॉलरपर्यन्तं भवितुम् अर्हति । तत् अद्यपर्यन्तं अल्फाबेट् इत्यस्य बृहत्तमं अधिग्रहणं भविष्यति । पक्षद्वयं अद्यापि सम्झौतां न प्राप्तवन्तौ, अद्यापि वार्ता असफलतां प्राप्तुं शक्नोति।

अद्यैव अल्फाबेट् इत्यनेन ग्राहकसम्बन्धप्रबन्धनकम्पनीं HubSpot Inc इत्यस्य अधिग्रहणार्थं स्वस्य प्रयत्नाः स्थगितस्य अनन्तरं एषा वार्ता अभवत् । हबस्पॉट्-सौदान्तरे इव, विज्-अधिग्रहणसदृशः बृहत्-सदः अल्फाबेट्-सदृशस्य बृहत्-टेक्-कम्पन्योः कृते असामान्यः अस्ति, यस्याः न्यासविरोधी-नियामकानाम् तीव्र-परीक्षायाः सामना भवति

गूगलः पूर्वमेव बहुविधविश्वासविरोधीचुनौत्यस्य सामनां करोति, यत्र अमेरिकीन्यायविभागस्य मुकदमेन ऑनलाइन-अन्वेषणे स्वस्य वर्चस्वस्य दुरुपयोगस्य आरोपः, अपरः च स्वस्य डिजिटलविज्ञापनसाधनानाम् उपरि आरोपः अस्ति

अल्फाबेट् स्वस्य क्लाउड् ग्राहकव्यापारे निवेशं वर्धयति, यत्र ग्राहकानाम् अधिकजननात्मकानि कृत्रिमबुद्धिसाधनं प्रदातुं शक्यते । यदा गूगलः अद्यापि क्लाउड् कम्प्यूटिङ्ग् मार्केट् इत्यस्मिन् माइक्रोसॉफ्ट कॉर्प तथा अमेजन डॉट कॉम इन्क इत्येतयोः पृष्ठतः अस्ति, तदा अल्फाबेट् इत्यनेन वर्षाणां हानिः कृत्वा स्वस्य क्लाउड् यूनिट् इत्यस्य कृते क्रमशः त्रैमासिकं लाभस्य सूचना दत्ता

क्लाउड् तथा साइबरसुरक्षाकम्पनी विज् इत्यस्य अधिग्रहणेन गूगलस्य सहायतां कर्तुं शक्यते यत् सः अधिकाधिकं प्रतिस्पर्धात्मके क्लाउड् मार्केट् इत्यस्मिन् माइक्रोसॉफ्ट् अमेजन इत्येतयोः मध्ये सम्पर्कं कर्तुं शक्नोति।

२०२० तमे वर्षे स्थापितं विज् अमेजन वेब सर्विसेज अथवा माइक्रोसॉफ्ट एजुर् इत्यादिभिः क्लाउड् भण्डारणप्रदातृभिः सह सम्बद्धं भवति तथा च सुरक्षाजोखिमान् अन्वेष्टुं समाप्तुं च मेघे संगृहीतानाम् आँकडानां पहिचानं स्कैनिङ्गं च करोति

विज् इत्यस्य २०२३ तमे वर्षे प्रायः ३५० मिलियन डॉलरस्य राजस्वं भविष्यति, सः फॉर्च्यून १०० कम्पनीनां ४०% सह कार्यं करोति । विज् इत्यनेन अद्यैव निजीवित्तपोषणदौरे १ अरब डॉलरं संग्रहितम्, तस्य मूल्यं १२ अरब डॉलरं कृतम्, येन आन्द्रेस्सेन् होरोवित्ज्, लाइटस्पीड् वेञ्चर् पार्टनर्स्, थ्रिव् कैपिटल इत्यादीनां निवेशकानां आकर्षणं कृतम्

Leidi इत्यस्य स्थापना मीडियाव्यक्तिना Lei Jianping इत्यनेन कृता यदि भवान् पुनः मुद्रयति तर्हि कृपया स्रोतः सूचयतु।