समाचारं

मम गृहं ९० वर्गमीटर् अस्ति, अत्यन्तं सुन्दरे अध्ययनकक्षे च तातामी अस्ति!

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि मम गृहस्य क्षेत्रफलं ९० वर्गमीटर् तः न्यूनं भवति तथापि लोकप्रियसरलसज्जाशैल्या अलङ्कृतं, मृदुसाजसज्जाभिः सह मिलित्वा अतीव आरामदायकं उष्णं च भवति



प्रवेशद्वारः तुल्यकालिकरूपेण संकीर्णः अस्ति, अतः सम्पूर्णं स्थानं अधिकं विशालं दृश्यते इति वामे विशालं दर्पणं योजितम्, दक्षिणभागे तु अन्तः निर्मितं जूतामन्त्रिमण्डलं निर्मितम्, यस्य भण्डारणस्थानं अतीव विशालं भवति, सुन्दरं च अस्ति



समग्रं वासगृहं हल्के पीतवर्णे अस्ति, उत्तमाः फर्निचराः, उचितविन्यासः च अस्ति, येन जनानां उष्णं आरामदायकं च भावः प्राप्यते ।



टीवी-भित्तिः पृष्ठभूमिरूपेण संगमरवरस्य उपयोगं करोति तथा च सरल-श्वेत-टीवी-मन्त्रिमण्डलेन सह युग्मितम् अस्ति समग्ररूपं उत्तमम् अस्ति किन्तु एकरसः नास्ति ।



सोफा ठोसवर्णवस्त्रेण निर्मितः अस्ति, पृष्ठभूमिभित्तिषु च अनेकाः अलङ्कारिकचित्राः लम्बन्ते, येन अतीव उदारता अनुभूयते ।



भोजनकक्षः, वासगृहं च सम्बद्धौ स्तः, भित्तिषु लम्बितानि बहवः अलङ्कारिकाः छायाचित्राणि, काष्ठचतुष्कोणभोजनमेजस्य सह युग्मिताः, सरलं तथापि एकरसं वातावरणं निर्मान्ति



पाकशालायाः भोजनकक्षस्य च मध्ये स्लाइडिंग् द्वारं परिकल्पितम् अस्ति, यत् सरलं आरामदायकं च दृश्यते, परिवारः च अतीव सन्तुष्टः अस्ति । श्वेतमन्त्रिमण्डलानि पाकशालायाः स्थानं उज्ज्वलं कुर्वन्ति!



पाकशालायाः पात्राणां विवरणं विविधानि मसालानि च अतीव उपयोक्तृ-अनुकूलानि, सुव्यवस्थितानि, स्वच्छानि च सन्ति;



गल्ल्याः क्रमशः त्रयः द्वाराः सम्मुखाः भवन्ति, येन ते उज्ज्वलाः विशालाः च भवन्ति ।



मुख्यशय्यागृहं विशालं स्थानं नास्ति, परन्तु अद्यापि परिभ्रमणार्थं अतीव स्निग्धम् अस्ति । अलमारी, शय्यायाः पार्श्वे मेजः च मुख्यतया श्वेतवर्णाः सन्ति, तत्र बहु ​​भण्डारणस्थानं भवति । अत्र एकः विशालः खाड़ीजालकः अपि अस्ति यत्र सामान्यतया पुस्तकं पठितुं शक्यते ।



अलमारी सम्पूर्णं भित्तिं आच्छादयति, अतः कियत् अपि वस्तूनि सन्ति चेदपि भवता चिन्ता न कर्तव्या!



द्वितीयशय्याकक्षे शय्या खिडकीपार्श्वे स्थापिता अस्ति, कक्षे नीलवर्णीयः श्वेतवर्णीयः च कार्टुन् शय्याः, पर्दाः च उपयुज्यन्ते, येन अतीव सजीवः दृश्यते, जनानां मनसि अतीव उष्णभावः भवति यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु



शय्यायाः अन्ते एकः अलमारी अस्ति, तस्य पार्श्वे अध्ययनार्थं मेजः अपि अस्ति । शिरस्य उपरि पुस्तकालयः अस्ति, एतादृशः पुस्तकालयः अस्माकं सामान्यपुस्तकालयानां इव टैक्की नास्ति।



समग्ररूपेण स्नानगृहं अपि मुख्यतया श्वेतवर्णीयं भवति, यत्र रेट्रोभित्तिदीपाः स्थापिताः सन्ति, येन तत् सामञ्जस्यपूर्णं उष्णं च भवति ।



नित्यविश्रामार्थं वासगृहस्य बालकोनीयां मेजकुर्सीः सन्ति, वस्त्रशोषणार्थं स्थानं च आरक्षितं भवति यत् केचन हरितवनस्पतयः रोपिताः सन्ति येन तत् अधिकं स्वाभाविकं नवीनं च दृश्यते