समाचारं

अत्र एकवर्षं यावत् निवसन् अत्र ११ अलङ्काराः सन्ति येषां कृते अहं गृहे अधिकतया गड़बड़ं कर्तुम् इच्छामि ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अलङ्कारशिक्षणस्य व्ययः कदापि प्रमुखेषु एप्स् अथवा सामाजिकसॉफ्टवेयरेषु अलङ्कारं कर्तुं शिक्षयन्तः जनानां अभावः नास्ति यदि भवान् कीवर्डं अन्वेषयति तर्हि शतशः वा सहस्राणि वा पोस्ट् साझाः भविष्यन्ति।

परन्तु अलङ्कारस्य रहस्यं ऑनलाइन-शिक्षणात् आरभ्य सर्वैः "गुप्तरूपेण दफनम्" अभवत् ।

जालम् अस्ति वा न वा, एकवारं तस्मिन् निवसन् यथा यथा कालः गच्छति तथा तथा भवन्तः स्वाभाविकतया ज्ञास्यन्ति!

अस्मिन् अंके अहं भवद्भ्यः ११ अलङ्कारविन्यासानां सूचीं दास्यामि यत् भवन्तः एकवर्षस्य अनन्तरं स्वगृहे भग्नं कर्तुम् इच्छन्ति।बहवः जनाः ये जालस्य माध्यमेन गतवन्तः ते अवदन् यत् ते आडम्बरं कुर्वन्ति इति कारणेन न तत् भग्नं कर्तुम् इच्छामि, परन्तु यतः तस्य उपयोगः वास्तवतः सुलभः नास्ति।

द्वार चुम्बकीय ताला

"चुम्बकीयताला" इति नाम उच्चस्तरीयं ध्वन्यते, तथा च अन्तिमेषु वर्षेषु अनेके जनाः स्वस्य नूतनगृहस्य द्वाराणि अपि अलङ्कृतवन्तः, व्यवसायाः च चुम्बकीयतालानि मानकरूपेण प्रयच्छन्ति



सरलतया वक्तुं शक्यते यत् चुम्बकीयतालस्य सिद्धान्तः चुम्बकसिद्धान्तस्य उपयोगः भवति यदा द्वारं पिहितं भवति तदा तालाशरीरस्य चुम्बकः द्वारचतुष्कोणस्य चुम्बकं आकर्षयिष्यति, तस्मात् "मौनतालानिमीलनस्य" प्रभावः प्राप्स्यति



▲Netizen @安安小yiyi: चुम्बकीयचूषणं विफलं जातम् अतः तत् सर्वथा ताडयितुं न शक्यते स्म।

परन्तु व्यवसायाः उपभोक्तृभ्यः यत् न वदन्ति तत् अस्ति यत् कतिपयवर्षेभ्यः उपयोगानन्तरं अस्य यन्त्रस्य चुम्बकीयबलं कालान्तरेण दुर्बलं भविष्यति, कालान्तरेण च सहजतया दुर्बलं भविष्यति, येन द्वारं दृढतया न पिहितं वा सम्यक् न पिहितं वा भवति



▲Netizen @老梁之奇: चुम्बकीयताला विफलः भूत्वा फसति स्म, अन्ततः तालं हिंसकरूपेण निष्कास्य समाधानस्य समाधानं जातम्।

अन्यत् बृहत्तरं गुप्तं संकटं यत् साधारणयान्त्रिकतालानां भिन्नं भवति एकदा एतत् विकृतं कृत्वा जनान् कक्षे ताडयति तदा तालाकारं आहूय तालं हिंसकरूपेण निष्कासयितुं द्वारं विच्छेदयितुं वा अन्यः विकल्पः न भविष्यति। वस्तुतः, तस्य उपयोगः वास्तवतः पारम्परिकयान्त्रिकताला इव सुलभः नास्ति!

स्नानगृहस्य शॉवरकाचः



▲परिमाणेन पूर्णः

मूलतः स्वच्छः, पारदर्शी, स्प्लैश-प्रूफ् च भवितुं यः शॉवर-कक्षः स्थापितः आसीत्, सः गृहे प्रवेशानन्तरं सर्वाधिकं वांछितं अलङ्कार-उत्पादं जातम् प्रथमं कष्टप्रदं वस्तु स्केलस्य समस्या अस्ति, यस्याः शोधनं प्रत्येकं त्रिदिनेषु करणीयम् अस्ति यदि न स्वच्छं क्रियते तर्हि स्केलः स्थूलतरः स्थूलः च भविष्यति, कालान्तरे सा गम्भीरः समस्या भविष्यति



▲बहु स्थानं गृह्यताम्

द्वितीयं, तत् वास्तवमेव स्थानं गृह्णाति यदि अन्तः अतीव विशालः अस्ति तर्हि बहिः स्नानगृहस्य मन्त्रिमण्डलं, शौचालयस्य क्षेत्रं च संकीर्णं दृश्यते यदि तस्मिन् स्थित्वा स्नानं कृत्वा त्वं असहजतां अनुभवसि।



▲अन्ततः अहं ज्ञातवान् यत् शावरपर्दा अधिकं कार्यं करोति।

मम गृहे एवम् आसीत्, अन्ते अहं तत् विदारयित्वा तस्य स्थाने शॉवरपर्दे स्थापितवान् ।

यद्यपि गुणवत्तायाः दृष्ट्या एतत् खलु शौचालयवत् सुन्दरं नास्ति, परन्तु तस्य स्वतन्त्रता, लचीलता च बहु अधिका अस्ति, स्नानं न करणसमये इदं बन्दं कर्तुं शक्यते, स्नानं न करणसमये च उद्घाटितं त्यक्तुं शक्यते प्रबंधनं।

समकोण प्रक्षालना

कस्टम्-निर्मितस्य समकोणयुक्तस्य वाशबेसिनस्य मेलनं भवति तथा च नियमितरूपेण इदं स्थापनस्य अनन्तरमेव उत्तमरीत्या अनुभूयते यदा मया WeChat इत्यत्र स्थापितं तदा एव।



▲समकोण वॉशबेसिन

एकवर्षं यावत् अन्तः गत्वा सम्यक् कोणाः शनैः शनैः पीताः भवितुम् आरब्धवन्तः, अन्ते ते एतावन्तः सञ्चिताः अभवन् यत् ते पूर्णतया दागैः आच्छादिताः आसन् , ते च उत्तमं दृश्यं विहाय व्यर्थाः आसन्।



▲प्रतित्रिदिनेषु कुण्डं ब्रशं कुर्वन्तु



▲कालान्तरे सः हठः दागः भवति यः पीतः भवति, ब्रशेन न निष्कासयितुं शक्यते ।

अतः समकोणं यथा कुण्डलं, कलशं, धूपपात्रं च न स्थापयन्तु । अपि च, एतादृशं समकोणकुण्डं प्रायः संगमरवरगोंदेन सह संयोजितं भवति, भविष्ये वृद्धत्वात् जलस्य लीकेजस्य सम्भावना अतीव अधिका भवति

लेपित कलश

"किञ्चित्कालं यावत् स्थापयितुं साधु भवति, परन्तु पश्चात् पश्चात्तापं करिष्यन्ति", एतत् एतादृशं लेपितं शाकपिण्डम् अस्ति ।

इदं वस्तु नॉन-स्टिक-पैन इव भवति यदा नूतनं लेपनं अक्षुण्णं भवति तदा जलघोषकं, तैल-विरोधी, दाग-प्रतिरोधी, परिचर्या-सुलभं च भवति ।



▲सुन्दरं दृश्यमानं लेपितं कलशम्

परन्तु पाकशाला किम् ? अस्माकं घटानां, कड़ाहीनां च "युद्धक्षेत्रम्" अस्ति तथा मलिनतरम्।अन्ततः साधारणस्य स्टेनलेस स्टीलस्य कलशस्य अपेक्षया अपि कठिनतरं भविष्यति।



▲लेपनं निष्क्रान्तमात्रेण सत्या वर्णाः प्रकाशिताः भवन्ति

क्रेतुः समीक्षां पश्यामः मासत्रयस्य उपयोगानन्तरं लेपनं स्पष्टतया छिलितुं आरब्धम् अस्ति ।



▲अन्ततः भवन्तः यथा यथा अधिकं तस्य उपयोगं कुर्वन्ति तथा तथा दुर्गतिः भवति।

केचन एकवर्षं यावत् अपि तस्य उपयोगं कृतवन्तः, लेपितं च कलशं "बृहत् चित्रितं मुखं" परिणतम्, अहं च तत् भग्नं कृत्वा प्रतिनिमेषं स्टेनलेस स्टीलस्य कलशं स्थापयितुम् इच्छामि स्म

निम्नपृष्ठ सोफा



▲लोकप्रियः निम्नपृष्ठस्य सोफा

सोफानां विषये वदन् यदा बहवः जनाः फर्निचर-भण्डारेषु शॉपिङ्ग् कर्तुं गच्छन्ति तदा ते तत्क्षणमेव अस्य न्यूनतम-सोफायाः प्रेम्णि पतन्ति यस्य पृष्ठाश्रयः टोफू-खण्डः इव दृश्यते, सः सरलः, सुव्यवस्थितः, सुन्दरः च अस्ति!



▲इदं गर्भाशयस्य मेरुदण्डस्य कण्ठस्य च कृते वास्तवमेव क्लान्तम् अस्ति।

परन्तु अन्तः गत्वा तस्य उपयोगेन बहवः जनाः अवदन् यत् मोबाईल-फोनेन सह क्रीडन्ते सति तेषां कण्ठः शिरःतः स्कन्धपर्यन्तं कण्ठपर्यन्तं च वेदनाम् अनुभवति can only consciously lean forward भवन्तः उक्तवन्तः किं भवन्तः एतत् स्वस्थं मन्यन्ते? अन्ते मया पृष्ठाश्रयरूपेण तकिया योजयितव्यम् आसीत् ।



▲अन्ततः अहं ज्ञातवान् यत् उच्चपृष्ठाश्रयः अधिकं आरामदायकः अस्ति।

अतः अस्मिन् समये मया मम मातापितृगृहस्य कृते सोफा परिवर्तिता, वृद्धानां कृते उच्चपृष्ठीयं सोफां चिनोमि यद्यपि शैली ह्रस्वपृष्ठस्य इव फैशनं नास्ति तथापि मम मातापितरौ अवदताम् अतीव आरामदायकं उपविश्य तस्मिन् अवलम्बितुं~

उच्च कैबिनेट पुल टोकरी

चिन्तयामि यत् कः अद्यापि एतादृशं लम्बं मन्त्रिमण्डलं पुल-टोकरीं विक्रयति? क्षम्यतां, अहं पुनः मौनेन हस्तं उत्थापितवान्।



▲उच्चं मन्त्रिमण्डलं पुल टोकरीं यत् निष्क्रियं कर्तुं सुलभम् अस्ति

आम्, मया मम गृहे स्थापितं, सत्यं वक्तुं शक्यते यत्, अधः आकृष्य उपरि धक्कायितुं तु अत्यन्तं सुस्पष्टं भवति, परन्तु अहं केवलं तस्य उपयोगाय बोझिलं पश्यामि, प्रथमं मन्त्रिमण्डलस्य द्वारं उद्घाटयितुं, ततः अधः आकर्षयितुं अर्हति। वस्तूनि बहिः निष्कास्य पुनः स्थापयित्वा ततः मन्त्रिमण्डलद्वारं पिधाय। अहं तदर्थं गच्छामि... एतादृशस्य प्रक्रियासमूहस्य अनन्तरं अहं अपि केवलं भित्तिस्थाने वस्तूनि लम्बयितुं शक्नोमि यत् तान् बहिः आनेतुं सुकरं भवति। कुञ्जी अस्ति यत् एतत् टोकरी अद्यापि भण्डारणस्थानस्य अर्धाधिकं भागं गृह्णाति, अधुना मम गृहे रजः सङ्गृह्णाति ।

तन्तु भित्तिशय्या

अनेकानाम् परिवारानां कृते भित्तिशय्या वस्तुतः "विचारः" एव ।



▲स्मैशः अदृश्यशय्याम् आहतवान्

तस्य स्थापनात् पूर्वं मया चिन्तितम् यत् अतिथयः आगच्छन्ति तदा तत् निद्रां कर्तुं स्थापयितव्यम् यदा एतत् न प्रयुक्तं भवति तदा एतत् बहु स्थानं न गृह्णीयात् तथा च कक्षः अधिकः विशालः भविष्यति ।



▲अहं पश्यामि यत् वर्षभरि न स्पृष्टम् अद्यापि स्थानं गृह्णाति।

परन्तु वास्तविकता एषा यत् एषा शय्या एकस्य अलमारीयाः स्थानं गृह्णाति अस्य उद्देश्यं स्थानं रक्षितुं भवति, परन्तु तस्य स्थाने भण्डारणस्थानं लघुतरम् अस्ति । अपि च, तेषु बहवः वर्षे पूर्णे सर्वथा न उद्घाटिताः, अतिथयः च सर्वथा न सन्ति, अन्ते ते गृहे "बृहत् कचराणि" अभवन्, यत् निष्प्रयोजनं, दुष्प्रक्षेपणं, ददाति च एकः शिरोवेदना !

अन्तर्निर्मित न्यूनतम वस्त्र शोषण रैक

यदा अप्रयुक्तं भवति तदा छतौ निहितं कर्तुं शक्यते ।



▲निर्मित न्यूनतम वस्त्र शोषण रैक

तथापि तस्य सौन्दर्यं तदा एव स्थास्यति यदा वस्त्राणि न शोष्यन्ते यदि भवन्तः तस्य उपयोगं न कुर्वन्ति तर्हि कालान्तरे सर्वं शान्तं भविष्यति ।



▲यावत् भवन्तः वस्त्राणि शोषयन्ति तावत् न्यूनतमं न भविष्यति।

परन्तु भवता वस्त्रं शोषयित्वा एव साधारणवस्त्रशोषकस्थानवत् भवति । मुख्यविषयः अस्ति यत् एतत् वस्तु सरलतायाः कृते कार्यक्षमतां अपि बलिदानं करोति भवेत् तत् भारवाहकक्षमता वा उपयोक्तृअनुभवः, साधारणोत्थापनवस्त्रशोषकरेक इव उत्तमः नास्ति।



▲न तु साधारणविद्युत् उत्थापनवस्त्रलम्बकानां इव उत्तमम्

तदनुपातेन अद्यापि अहं मन्ये यत् साधारणः विद्युत्वस्त्रशोषण-रेकः अधिकः उपयोगी अस्ति, तस्य भार-वाहनक्षमता महती अस्ति, तथा च रजतानां, बालक्रीडासामग्रीणां, बहूनां वस्त्राणां च शोषणार्थं सुलभं भवति यदा भवन्तः प्रायः वस्त्राणि न शुष्कयन्ति तदा तत् उत्थापयन्तु।



गजकर्णशय्या



▲इण्टरनेट प्रसिद्ध हस्ती कर्ण सोफा

"गजस्य कर्णशय्या" विगतवर्षद्वये गृहसाजसज्जा-उद्योगे अतीव लोकप्रियः अभवत्, अहं भवन्तं सल्लाहं ददामि यत् क्रयणपूर्वं द्विवारं चिन्तयन्तु!



▲यथार्थतः गद्दादीर्घतां गृह्णाति

यतः बहवः लम्बाः जनाः ज्ञातवन्तः यत् मूलं २२०से.मी.दीर्घं गद्दा गृहं प्राप्ते सति निद्रां कर्तुं अतिलघुः अस्ति? मम पादौ गद्दातः बहिः निष्क्रान्तः सन्ति!



▲शय्यायाः शिरः दशकशः सेन्टिमीटर् यावत् अन्तः धक्कायमानः आसीत्।

वस्तुतः अस्य शय्यायाः डिजाइनस्य गम्भीरः समस्या अस्ति, शय्यायाः पृष्ठभागः गद्दाम् अङ्कयति, येन गद्दायाः दीर्घता दशकशः सेन्टिमीटर् यावत् संपीडिता भवति यदि भवान् १.८ मीटर् अधिकं ऊर्ध्वः अस्ति तर्हि शय्या पर्याप्तं दीर्घः नास्ति



▲अहं एतादृशं शय्यां क्रीतुम् इच्छामि यस्य अधः गद्दी भवति।

क्रयणपूर्वं स्क्रीनिङ्गं प्रति ध्यानं दत्तव्यं, पृष्ठाश्रययुक्तं शय्या च चिनुत यत् गद्दाम् न दबाति यथा, उपरि चित्रे उन्नतं मॉडलं, गद्दायाः आकारं संपीडयितुं चिन्ता न कर्तव्या

खुला मन्त्रिमण्डलम्

यदा अलङ्कारस्य विषयः आगच्छति यत् अहं एकवर्षं यावत् निवासं कृत्वा सर्वाधिकं पश्चातापं करोमि तदा मम गृहे मुक्तमन्त्रिमण्डलानि प्रथमस्थाने न भवन्ति चेत् द्वितीयस्थाने भवितुमर्हन्ति।



▲यत् मुक्तं मन्त्रिमण्डलं अहं सर्वाधिकं भग्नं कर्तुम् इच्छामि तत् अव्यवस्थितं रजः च सङ्गृह्णाति।

यथा - मद्यमन्त्रिमण्डलं, पटलमन्त्रिमण्डलं, प्रदर्शनमन्त्रिमण्डलम् इत्यादयः यावत् तेषु मन्त्रिमण्डलद्वाराणि न सन्ति तावत् पश्चात् कालखण्डे क्रमेण मलिनैः पूरिताः भविष्यन्ति, ते च अव्यवस्थिताः भविष्यन्ति वा दिने दिने रजः सञ्चिताः भविष्यन्ति तेषां सौन्दर्यभावना नास्ति, केवलं अनावश्यकं गृहकार्यं योजयन्ति।

टीवी पृष्ठभूमि भित्ति स्टाइलिंग

किं भवन्तः मन्यन्ते यत् अहम् अद्यापि अस्याः पुरातनस्य पाषाणप्रतिरूपणभित्तिस्य विषये वदामि? NO, अहं यत् वदामि तत् लोकप्रियं जिप्सम बोर्ड लेटेक्स पेंट मॉडलिंग भित्तिः अस्ति।



▲उच्चस्तरीयं दृश्यमानं टीवीभित्तिः

अधुना स्टाइलिंग् भित्तिषु न्यूनतमः स्वादः अधिकः भवति, यः उच्चस्तरीयः सुव्यवस्थितः च भवति । किन्तु वस्तुतः पूर्वस्मात् भेदः केवलं रूपतया एव, कार्यम् अद्यापि भिन्नम् ।

यदा तत्र किमपि न स्थापितं तदा तत् वस्तुतः उच्चस्तरीयं दृश्यते, परन्तु भवतः अन्तः गमनस्य अनन्तरं यदा भवन्तः अलङ्काराः, स्पीकराः, अन्ये च उपकरणानि योजयन्ति तदा तस्य महत्त्वं नास्ति



▲मम चेक इन कृत्वा तत्क्षणमेव मम मनोदशा परिवर्तत।



▲उच्च-अन्तस्य भावः नास्ति

न्यूनतमा भावना क्षणमात्रेण नष्टा भवितुम् अर्हति, सत्यं वक्तुं शक्यते यत्, एतादृशः अलङ्कारः केवलं द्रष्टुं उपयुक्तः अस्ति, न तु वास्तवतः अन्तः निवसितुं उपयुक्तः, किं पुनः अन्तर्निर्मितं टीवी यदि भवान् अन्तः बृहत्तरं आकारं प्रति परिवर्तयितुं इच्छति भविष्यं, भवद्भिः एतां शैलीं त्यक्तव्यम्?

खैर, अलङ्कारस्य जालस्य परिहाराय अस्य अंकस्य ११ युक्तयः अत्र साझाः सन्ति, परन्तु प्रवृत्तिः अन्धरूपेण अनुसरणं कर्तुं न अनुशंसितं यत् भवतः आवश्यकता अस्ति वा इति निर्णयं कर्तुं पूर्वंआशासे यत् एषः लेखः अलङ्कारमार्गे सर्वेषां कृते जालं विद्युत् च परिहरितुं साहाय्यं कर्तुं शक्नोति।

यदि भवतः किमपि अलङ्कारः अस्ति यस्य विषये भवन्तः शिकायतुं वा पश्चातापं कर्तुम् इच्छन्ति तर्हि कृपया टिप्पणीक्षेत्रे सन्देशं त्यजन्तु यत् पठितुं धन्यवादः, अग्रिमे अंकस्य मध्ये मिलित्वा।