समाचारं

अव्यवस्थितभोजनमेजयोः विदां कुरुत यत्र त्रयः साइडबोर्डडिजाइनाः सन्ति ये हस्तद्वयेन सुन्दरं भण्डारणं प्रदास्यन्ति!

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं सर्वे जानीमः यत् पाकशालायां मन्त्रिमण्डलस्य आवश्यकता वर्तते, वासगृहे टीवी-मन्त्रिमण्डलस्य आवश्यकता वर्तते, प्रवेशद्वारे च प्रवेश-मन्त्रिमण्डलस्य आवश्यकता वर्तते तथापि बहवः जनाः पूर्णतया न अवगच्छन्ति यत् भोजनकक्षे वस्तुतः मन्त्रिमण्डलस्य अपि आवश्यकता वर्तते अधिकं सुलभं कर्तुं । साइडबोर्डस्य विस्तृताः उपयोगाः सन्ति पार्श्वफलके स्थापयितुं वा मद्यमन्त्रिमण्डलरूपेण वा भण्डारणमन्त्रिमण्डलरूपेण वा उपयोक्तुं अतीव व्यावहारिकम् अस्ति। अद्य अहं भवद्भिः सह अनेकाः सुन्दराः व्यावहारिकाः च साइडबोर्ड-डिजाइनाः साझां करिष्यामि।

पार्श्वफलकस्य एकः भागः विशेषतया मुक्त-अल्मारयः कृते विविध-उत्तम-सज्जा-प्रदर्शनार्थं, स्थापयितुं च विनियोक्तुं शक्यते, अपरं स्थानं तु वस्तूनाम् भण्डारणार्थं मन्त्रिमण्डलद्वारैः सुसज्जितं कर्तुं शक्यते एवं भोजनालयस्य स्वरूपं बहु सुदृढं कर्तुं शक्यते, भोजनकाले जनानां भूखः अपि उत्तमः भविष्यति ।













यदि भवान् पेयपानं रोचते अथवा उत्तममद्यसङ्ग्रहं कर्तुं उत्सुकः अस्ति तर्हि डिजाइनमध्ये पार्श्वफलकं मद्यमन्त्रिमण्डलं च संयोजयितुं शक्नोति । मद्यस्थापनार्थं मन्त्रिमण्डले कतिपयानि विशेषाणि मद्यजालानि आरक्षन्तु, ये न केवलं उत्तमं अलङ्कारिकं प्रभावं जनयितुं शक्नुवन्ति, अपितु लघु मद्यमन्त्रिमण्डलस्य पट्टिकायां परिणतुं शक्नुवन्ति, जीवने बहु मजां योजयन्ति













पार्श्वफलकं मन्त्रिमण्डलस्य विस्तारः अपि गणयितुं शक्यते । यदा पाकशालायां अण्डानि, वाष्पवाहनानि इत्यादीनि उपकरणानि स्थापयितुं पर्याप्तं न भवति तदा तानि पार्श्वफलकेषु स्थापयितुं शक्यन्ते, येन मन्त्रिमण्डलेषु दबावः बहु न्यूनीकरोति अवकाशसमये अत्र अपराह्णचायस्य सेकनं वा आनन्दं वा अपि अतीव सुखदविकल्पाः सन्ति ।



साइडबोर्ड डिजाइन संभावनाः अनन्ताः सन्ति यावत् भवन्तः कल्पयितुं इच्छन्ति। यदि भोजनालये मन्त्रिमण्डलं नास्ति तर्हि अनेकेषां लघुवस्तूनाम् उपयुक्तानि भण्डारणस्थानानि न भविष्यन्ति, भोजनमेजः च सर्वदा अव्यवस्थितः दृश्यते, प्रत्येकं भोजनात् पूर्वं व्यवस्थितं कर्तुं बहु समयः अपि भवति यदि भवतः गृहे एतत् भवति तर्हि पार्श्वफलकं योजयितुं विचारयन्तु।