समाचारं

ओप्पो इत्यनेन एरिक्सन इत्यनेन सह वैश्विकरणनीतिकसहकार्यसम्झौते हस्ताक्षरस्य घोषणा कृता: यत्र वैश्विकपेटन्टपार-लाइसेंसिंग् इत्यादयः सन्ति ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् आईटी हाउस् इत्यनेन ओप्पो इत्यस्य आधिकारिकजालस्थलात् ज्ञातं यत् ओप्पो इत्यनेन अद्य एरिक्सन इत्यनेन सह वैश्विकरणनीतिकसहकार्यसम्झौते हस्ताक्षरस्य घोषणा कृता।

अस्मिन् सम्झौते वैश्विकपेटन्ट-पार-अनुज्ञापत्रं, तकनीकीसहकार्यं, विपणन-प्रवर्धनं च अन्तर्भवति वैश्विक-पेटन्ट-पार-अनुज्ञापत्रे द्वयोः पक्षयोः समावेशः अस्ति ।5G मानकानां सहितं सेलुलरसञ्चारमानकानां कृते आवश्यकाः पेटन्टाः

ओप्पो मुख्यबौद्धिकसम्पत्त्याः अधिकारी फेङ्ग यिंगः अवदत् यत् "ओप्पो बौद्धिकसम्पत्त्याधिकारस्य सदैव सम्मानं करोति, उचितशुल्कस्य वकालतम् करोति, दीर्घकालीनस्य स्वस्थस्य च बौद्धिकसम्पत्त्याः पारिस्थितिकीतन्त्रस्य स्थापनायाः वकालतम् करोति, अनुज्ञापत्रदातृणां अनुज्ञापत्रधारकाणां च मध्ये बौद्धिकसम्पत्त्यविवादानाम् समाधानं मैत्रीपूर्णवार्तालापेन करोति, प्रत्येकस्य च सम्मानं करोति अन्ये पेटन्टमूल्यम्।”

ओप्पो-अधिकारिणः अवदन् यत् ओप्पो सम्प्रति विश्वस्य ४० तः अधिकेषु देशेषु क्षेत्रेषु च ५जी-सञ्चार-मानक-पेटन्ट्-विवरणं निरन्तरं कुर्वन् अस्ति, ६,२०० तः अधिकाः वैश्विक-पेटन्ट-अनुरोधाः सम्पन्नाः, ईटीएसआई-मध्ये ३,७०० तः अधिकाः ५जी-मानक-पेटन्ट-परिवाराः घोषिताः, कुलम् 3GPP कृते 12,000 तः अधिकाः मानकपाण्डुलिपयः ।